________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१२], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [७५] + गाथा(१) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सुत्रांक [७५]
गाथा
सूर्यमश-18| संजाइ ओमरत्तस्स । बावडीए दिवसेहिं ओमरत्तं तओ हवइ ॥२॥" अनयोाख्या-कर्ममासः परिपूर्णत्रिंशदहो- १२ पाभुते तिवृत्तिःस रात्रप्रमाणश्चन्द्रमास एकोनत्रिंशदहोरात्रा द्वात्रिंशच द्वाषष्टिभागा अहोरात्रस्य, ततश्चन्द्रमासस्य-चन्द्रमासपरिमा- चन्द्र षु (मला
सणस्य ऋतुमासस्य च-कर्ममासपरिमाणस्य च इत्यर्थः, परस्परविश्लेषः क्रियते, विश्लेषे च कृते सति ये अंशा उद्ध- चन्द्रन क्षत्र ॥२१७॥ |रिता दृश्यन्ते त्रिंशत् द्वापष्टिभागरूपाः ते अवमरात्रस्य भागाः तयपमरात्रंस्य परिपूर्ण मासद्वयपर्यन्ते भवति,
सू७५ ततस्तस्य सरकारले भागा मासस्थावसाने द्रष्टव्याः, यदि त्रिंशति दिवसेषु त्रिंशद् द्वापष्टिभागा अधमरात्रस्य प्राप्यन्ते तत
अवमरात्रिएकस्मिन् दिवसे कतिभागाः प्राप्यन्ते, राशित्रयस्थापना-३०।३०।१ । अत्रान्त्येन राशिना एककलक्षणेन मध्यमस्य | NTकरण
राशेविंशद्रूपस्य गुणनं, एकेन च गुणितं तदेव भवतीति जातास्त्रिंशदेव, तस्या आदिराशिना त्रिंशता भागे हते लब्ध लाएका, आगतं प्रतिदिवसमेकैको द्वापष्टिभागो लभ्यते, तथा चाह-यावढि'त्यादि, द्वापष्टिभाग एकैको दिवसे दिवसे संजा-II
यते अवमरावस्य, गाथायामेकशब्दो दिवसशब्दश्चागृहीतवीप्सोऽपि सामर्थ्याद्वीप्सां गमयति नपुंसकनिर्देशश्च प्राकृत-IN
लक्षणवशात् , तदेवं यत एकैकस्मिन् दिवसे एकैको द्वापष्टिभागोऽवमरात्रस्य सम्बन्धी प्राप्यते ततो द्वापण्या दिवसैरेकोऽ-| Mवमरात्रो भवति, किमुक्तं भवति ?-दिवसे दिवसे अवमरात्रसत्कैकैकद्वापष्टिभागवड्या द्वापष्टितमो भागः सञ्जायमानो द्वाषष्टितमदिवसे मूलत एव त्रिषष्टितमा तिथिः प्रवर्तते इति, एवं च सति य एकषष्टितमोऽहोरात्रस्तस्मिन्नेकपष्टितमाT
॥२१७३ द्वाषष्टितमा च तिथिनिधनमुपगतेति द्वापष्टितमा तिथिलोंके पतितेति व्यवहियते, उक्त च-"एकसि अहोरसे दोवि तिही जत्थ निहणमेजासु । सोरथ तिही परिहायइ" इति वर्षाकालस्य-चतुर्मासप्रमाणस्य श्रावणादेः तृतीये पर्वणि सति प्रथमोऽ
दीप अनुक्रम [१०६
[اه ؟ -
~441~