SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१२], --------------------- प्राभृतप्राभृत [-], ------------------- मूलं [७३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [७३] साइति पर्ववत, कियत्-किंप्रमाणे ते-खया भगवन् ! 'नोयुगं' नोशब्दो देशनिषेधवचनः किश्चिदनं युगमित्यर्थःTPlasma तित्तिः। रात्रिन्दिवानेण-रात्रिन्दिवपरिमाणेनाख्यात इति वदेत्?, भगवानाह-'ता सत्तरसे त्यादि, नोयुगं हि किशिदूनं युगं, माभत. (मल तच्च नक्षत्रादिपञ्चसंवत्सरपरिमाणमतो नक्षत्रादिपश्चसंवत्सरपरिमाणानामेकत्र मीलने भवति यथोक्ता रात्रिन्दिवसङ्ख्या, प्राभूते .... तथाहि-नक्षत्रसंवत्सरस्य परिमाणं त्रीणि रात्रिदिवशतानि सप्तविंशत्यधिकानि एकस्य च रात्रिन्दिषस्य एकपश्चाशरस-12 नोयुगयुग षष्टिभागाः, चन्द्रसंवत्सरस्य त्रीणि रात्रिन्दिवशतानि चतुष्पश्चाशदधिकानि द्वादश च द्वाषष्टिभागा रात्रिम्दिवस्य, रात्रिन्दिवलातसंवत्सरस्य त्रीणि रानिन्दिवशतानि पश्यधिकानि, सूर्यसंवत्सरस्य श्रीणि शतानि षट्पट्यधिकानि रात्रिन्दिवाना. मुत्तेमान अभिवद्धिंतसंवत्सरस्य त्रीणि रात्रिन्दिवशतानि ज्यशीत्यधिकानि एकविंशतिश्च मुहर्ता एकस्य च मुहूर्त्तस्याष्टादश द्वाप-10 टिभागाः, तत्र सर्वेषां रात्रिन्दिवानामेकत्र मीलने जातानि सप्तदश शतानि नवत्यधिकानि, ये च एकपञ्चाशत्सप्तषष्टिभागा रात्रिन्दिवस्य ते मुहूर्तकरणार्थ त्रिंशता गुण्यन्ते, जातानि पश्चदश शतानि त्रिंशदधिकानि १५३०, तेषां सप्तषष्ट्या भागो हियते, लब्धा द्वाविंशतिर्मुहर्ता एकस्य च मुहूर्तस्य षट्पञ्चाशत्सप्तपष्टिभागाः २२॥ मुहूर्ताश्च लब्धा एकविंशती मुद्रत्र्तेषु मध्ये प्रक्षिप्यन्ते, जातात्रिचत्वारिंशन्मुहूर्तास्तत्र त्रिंशता अहोरात्रो लब्ध इति जातान्यहोरात्राणां सप्तदश शतान्येकनवत्यधिकानि १७९१, शेषास्तिष्ठन्ति मुहूर्तास्त्रयोदश १३, येऽपि च द्वाषष्टिभागा अहोरात्रस्य द्वादश तेऽपि मुहूर्तकरणार्थ त्रिंशता गुण्यन्ते, जातानि त्रीणि शतानि पश्यधिकानि ३६०, तेषां द्वाषष्ट्या भागो हियते, लब्धाः ॥२०६॥ पञ्च मुहूर्तास्ते प्रागुक्तेषु त्रयोदशसु मुहूर्तेषु मध्ये प्रक्षिप्यन्ते, जाता अष्टादश, शेषास्तिष्ठन्ति पञ्चाशत् द्वापष्टिभागा दीप अनुक्रम [१०४] %%95335 ~419~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy