SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१२], ------------------- प्राभृतप्राभृत [-], --------------------- मूलं [७२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत 6*40*86 सूत्रांक [७२ * दीप संवत्सरा एकत्र मीलिता यावत्प्रमाणा रात्रिन्दिवपरिमाणेन भवन्ति तावतो निर्दिदिक्षुः प्रथमतः प्रश्नसूत्रमाह-1 MIता केवतिय ते नोजुगे राइंदियग्गेणं आहितेति वदेजा, ता सत्तरस एकाणउते राईदियसते एगणनवीसं च मुहुतं च सत्तावणे यावद्विभागे मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता पणपण्णं चुण्णियामागे राईदियग्गेणं आहितेति यदेजा, ता से णं केवतिए मुहत्तग्गेणं आहितेति वदेजा , ता तेपपण मुहुत्तसहस्साई सत्त प उणापन्ने मुहूससते सत्तावणं बावविभागे मुहुत्तस्स पावद्विभागं च सत्तद्विधा छत्ता पणपणं चुणिया भागा मुटुसग्गेणं आहितेति वदेवा, ता केवतिए णं ते. जुगप्पत्ते राईदियग्गेणं आहितेति विदेजा, ता अट्टतीसं राईदियाई दस य मुहुत्ता चत्तारि य यावविभागे मुहुत्तस्स बावविभागं च सत्तद्विधा ऐसा दुवालस चुण्णिया भागे राइंदियग्गेणं आहिताति वदेजा, ता से णं केवतिए मुहुत्तग्गेणं आहितेति। वदेजा ?, ता एकारस पण्णासे मुहत्तसए चत्तारि य पावद्विभागे यावद्विभागं च सत्तहिहा छेत्ता दुवालस लाचुपिणया भागे मुहत्तग्गेणं आहितेति वदेजा, ता केवतियं जुगे राइंदियग्गेणं आहितेति यदेजा, ता अट्ठा रसतीसे राइदियसते राईदियग्गेणं आहियाति वदेजा, ता से णं केवतिए मुहसग्गेणं आहियाति वदेजा, |ता चउप्पणं मुहत्तसहस्साई णव य मुहत्तसताई मुहत्तग्गेणं आहितेति वदेवा, ता से णं केवतिए थावहिभागमुहत्तग्गेणं आहितेति वदेजा!, ता चउत्तीसं सतसहस्साई अट्टतीसं च वाचविभागमुष्टुत्तसते यावद्विभागमुहुत्तग्गे आहितेति वदेवा (सूत्रं ७३)॥ 5 अनुक्रम [१०३] ~418~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy