SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [७०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: * प्रत सूत्रांक [७०] सू७० दीप सूर्यमज भवई' एवं नक्षत्रेऽपि वाच्यं,'ता जया णं इमे चंदे जुत्ते जोगेण मित्यादि, सुगम, नवरं 'दुहतोवित्ति उभयतोऽपि दक्षिणो- १० प्राभृते तिवृत्तिः त्तरयोः पूर्वपश्चिमयो, 'मण्डलं सयसहस्सेण'मित्यादि, अस्मिन्नक्षत्रविचये-नक्षत्रविचयनाम्नि द्वाविंशतितमे प्राभृतप्राभृते २२ प्राभूत(मल.) इत्येष नक्षत्रक्षेत्रपरिभाग आख्यातो मण्डलं स्वेन स्वेन कालेन षट्पञ्चाशता नक्षत्रैर्यावन्मानं क्षेत्र व्याप्यमानं सम्भाव्यते ताव- प्राभृते न्मानं बुद्धिपरिकल्पितं शतसहस्रेण-लक्षेण अष्टनवत्या च शतैश्छित्वा-विभज्य ब्याख्यातः,एतच्च प्रागेव भावित, इति मि- चन्दादे: ॥१९७॥ त्ति' इति-एतत् अनन्तरोक्कं भगवदुपदेशेन वीमीति अन्धकारवचनमेतत् , यद्वा भगवद्वचनमिदं शिष्याणां प्रत्ययदायो-13 सर्वत्र समयोगिता लात्पादनार्थ यथा इति-एतत् अनन्तरोतमहं ब्रवीमीति, ततः सर्वं सत्यमिति प्रत्येतव्यमिति । . इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां दशम-प्राभृतस्य प्राभृतप्राभृतं- २२ समाप्त तवमुकं दशर्म प्राभूत साम्प्रतमेकादशमारभ्यते, तस्य चायमथाधिकारी यथा 'संवत्सराणामादिवक्तव्य ति, ततस्तद्विषयं प्रश्नसूत्रमाह| ता कहं ते संवच्छराणादी आहितेति वदेवा, तस्थ खलु इमे पंच संवच्छरे पं०२०-चंदे २ अभिवहिते चंदे अभिवहिते, ता एतेसि णं पंचण्हं संवच्छराणं पढमस्स चंदस्स संवकछरस्स के आदी आहितेति वदेजा, ता जेणं पंचमस्स अभिवहितसंवच्छरस्स पज्जवसाणं सेणं पढमस्स चंदस्स संबच्छरस्स आदी अर्णतरपुरक्खडे ॥१९॥ समए तीसेणं किंपज्जवसिते आहितेति वदेजा,ताजेणं दोचस्स आदी चंदसंवच्छरस्स सेणं पढमस्स चंदसंव अनुक्रम [१०१] *5*35*555** | अथ दशमे प्राभृते प्राभृतप्राभृतं- २२ परिसमाप्तं तत्समाप्ते दशमं प्राभृतं अपि परिसमाप्तं • अथ एकादशं प्राभतं आरभ्यते । ~401~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy