________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१०], --------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [७०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
[७०]
चंदे गतिसमावण्णए भवति तता गं इमेवि चंदे गतिसमावण्णए भवति, ता जया णं इमे सूरिए गइसमावपणे भवति तया णं इतरे सूरिए गइसमावण्णे भवति जता णं इतरे सूरिए गतिसमावण्णे भवति तया गं
इमेवि सूरिए गइसमावण्णे भवति, एवं गहेवि णक्खत्तेवि, ता जया णं इमे चंदे जुत्ते जोगेणं भवति तता लणं इतरेवि चंदे जुत्ते जोगेणं भवति, जया णं इयरे चंदे जुत्ते जोगेणं भवह तताणं इमेवि चंदे जुत्ते जोगे
गं भवति, एवं सूरेवि गहेवि णक्खत्तेवि, सताविणं चंदा जुत्ता जोएहिं सतावि णं सूरा जुत्ता जोगेहिं सयावि णं गहा जुत्ता जोगेहिं सयाविणं नक्खत्ता जुसा जोगेहिं दुहतोवि णं चंदा जुत्ता जोगेहिं दुहतोदि णं सूरामा जुत्ता जोगेहिं दुहतोवि णं गहा जुत्ता जोगेहिं दुहतोवि णं णक्खत्ता जुत्ता जोगेहिं । मंडलं सतसहस्सेणं अट्ठाणउताए सतेहिं छेत्ता इस णवखत्ते खेत्तपरिभागे णक्खत्तविजए पाहुति आहितेत्तियेमि (सूत्र ७०) दसमस्स पाहुडस्स बावीसतिमं पाहुडपाहुई समत्तं ॥ दसमं च पाहुढं समत्तं ।।।
'ता जया 'मित्यादि, ता इति पूर्ववत् , यस्मिन् कालेऽयं प्रत्यक्षत उपलभ्यमानो भरतक्षेत्र प्रकाशयन् विवक्षितश्चन्द्रो विवक्षिते मण्डले इति गम्यते गतिसमापनो-तियुक्तो भवति तदा-तस्मिन् काले इतरोऽपि-ऐरावतक्षेत्र प्रकाशयन् विवक्षितश्चन्द्रः तस्मिन्नेव विवक्षिते मंडले गतिसमापन्नो भवति, एवं शेषाण्यपि सूत्राणि भावनीयानि, नवरं 'एवं गहेवि एवं नक्षत्रोषिसि एवं-उक्तप्रकारेण ग्रहेऽपि द्वावालापको वक्तव्यौ नक्षत्रेऽपि च, तद्यथा-'जया र्ण इमे गहे गहसमावन्ने हवा तयाणे इतरेवि गहे गइसमावन्ने भवइ, ताजयाणं इयरे गहे गइसमावस्ने भवइ तयाणं इमेवि गहे गतिसमावण्णे
RSE
दीप
SHERSXSESIYAR
अनुक्रम [१०१]
~ 400~