________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१], -------------------- प्राभृतप्राभृत [२], -------------------- मूलं [१२-१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
RE
प्रत सूत्रांक [१२-१३]
(मल.) ॥१६॥
दीप अनुक्रम
ता कहं ते अद्धमंडलसंठिती आहिताति वदेजा ?, तस्थ खलु इमे दुवे अद्धमंडलसंठिती पं०, तं०-दाहिणा
१ प्राभूते ४ चेव अद्धमंडलसंठिती उत्तरा चेव अडमंडलसंठिती । ता कहं ते दाहिणअद्धमंडलसंठिती आहितातिर २प्राभूत&वदेजा, ता अयणं जंबुद्दीवे दीवे सबदीवसमुदाणंजाब परिक्खेवेर्ण ता जया णं सूरिए सबभंतरं दाहिणं * प्राभूतं
अमंडलसंठिति उवसंकमित्ता चारं चरति तदा णं उत्तमकट्टपत्ते उकोसए अहारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहत्ता राती भवति, से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढ़मंसि अहोरत्तंसिर दाहिणाए अंतराए भागाते तस्सादिपदेसाते अभितराणतरं उत्तरं अद्धमंडलं संठिति उवसंकमित्ता चार चरति, जता गं सूरिए अभितराणंतरं उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहत्ते[हिं] दिवसे भवति दोहिं एगट्ठभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती दोहिं एगहिभागमुहत्तेहि ४ अधिया से णिक्खममाणे सूरिए दोचंसि अहोरत्तंसि उत्तराए अंतराए भागाते तस्सादिपदेसाए अम्भितरं तचं दाहिणं अद्धमंडलं संठिति उवसंकमिसा चारं चरति ।ता जया णं सूरिए अभितरं तचं दाहिणं अद्धमंडलं संठिति उवर्सकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ते [हिं] दिवसे भवति चाहिं एगट्ठिभागमुहत्तेहि ऊणे दुवालसमुहुत्ता राई भवति चाहिं एगहिभागमुहुत्तेहिं अधिया, एवं खलु एएणं उवाएणं णिक्खममाणे सूरिए तदणंतरातोऽणंतरंसि तंसि २ देसंमि तं तं अद्धमंडलसंठिति संकममाणो २ दाहिणाए २ अंतराए भागाते तस्सादिपदेसाते, सववाहिरं उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति, ता जया णं सूरिए
[२६-२७]
~ 39~