________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१०], ------------------- प्राभृतप्राभृत [२२], --------------- मूल [६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
सूर्यमन
प्रत
सूत्रांक
[६८]
भागा एकस्य च द्वापष्टिभागस्य त्रयः सप्तपष्टिभागाः १९८ । १५१३ तत एतस्माद् द्विसप्तत्यधिकेन मुहूर्तशतेन षट्च-४१.प्राभृते प्तिवृत्तिः त्वारिंशता च मुहूर्तस्य द्वाषष्टिभागैरश्लेषादीनि उत्तराफाल्गुनीपर्यन्तानि नक्षत्राणि शुद्धानि, पश्चादवतिष्ठन्ते पश्चर्षिश-1, २२माभूत(मल० तिर्मुहर्ता एकस्य च मुहूर्तस्य एकत्रिंशद् द्वापष्टिभागा एकस्य च द्वाषष्टिभागस्य त्रयः सप्तषष्टिभागाः २५ ॥ ३१॥३॥
तत आगतं हस्तनक्षत्रस्य चन्द्रेण सह योगमुपागतस्य चतुर्घ मुहूर्तेषु एकस्य च मुहर्तस्य त्रिंशति द्वापष्टिभागेश्वेकस्य चराभमावास्या ॥१९॥ द्वाषष्ट्रिभागस्य चतुःषष्टौ सप्तषष्टिभागेषु शेषेषु तृतीयाममावास्यां परिसमापयति । अत्रैव सूर्यविषयं प्रश्नसूत्रमाह-तं
नक्षत्राणि समयं च ण'मित्यादि, सुगर्म, भगवानाह-ता हत्थेणं चेव'त्ति हस्तेनैव नक्षत्रेण युक्तः सूर्योऽप्यमावास्यां तृतीयां
सू६० परिसमापयति, एतच्चोभयोरपि करणस्य समानार्थत्वादवसेयं, एवमुत्तरसूत्रयोरपि द्रष्टव्यं, शेषपाठविषयेऽतिदेशमाहहै हत्थस्स जं चेव चंदस्स' यथा चन्द्रस्य विषये हस्तस्य शेष उक्तः तथा सूर्यस्यापि विषये वक्तव्यः, स चैवम्-'हत्थस्स
चत्वारि मुहुत्ता तीसं चेव चावद्विभागा मुहुत्तस्स बावहिभागं च सत्तहिहा छित्ता बावट्ठी चुणिया भागा सेसा' इति, सम्प्रति द्वादशामावास्याविषयं प्रश्नसूत्रमाह-ता एएसि ॥'मित्यादि सुगम, भगवानाह–ता अहाहि'इत्यादि, आर्द्रया युक्तश्चन्द्रो द्वादशीममावास्यां परिसमापयति, तदानीं चायाश्चत्वारो मुहूर्ता दश मुहर्तस्य द्वापष्टिभागा द्वापष्टिभार्ग च सप्तपष्टिधा छित्त्वा चतुपश्चाशर्णिका भागाः शेषाः, तथाहि स एव ध्रुवराशि:-६५।५।१। द्वाद
M ॥१९२॥ श्यमावास्या चिन्त्यमाना वर्तते इति द्वादशभिर्गुण्यते, जातानि सप्त शतानि द्विनवत्यधिकानि मुह नामेकस्य च मुह-1 हास्य पष्टिपिष्टिभागा एकस्य च द्वापष्टिभागस्य द्वादश सप्तपष्टिभागाः ७९२ । ६०।१२। एतस्माच्चतुर्भिः शतैः
ॐॐ
दीप अनुक्रम
ॐॐॐॐॐॐ455
[९९]
~391~