SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], ----------------- मूल [६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [६८] दीप मषिष्टिभागास्तेभ्यः षट्चत्वारिंशत् शुद्धाः स्थिताः पश्चात् षविंशतिः, नवोत्तराच्च मुहूर्सशतात् त्रिंशता पुण्यः शुद्धः, स्थिताः हपश्चादेकोनाशीतिः, ततोऽपि पश्चदशभिर्मुहूतैरश्लेषा शुद्धा, स्थित पश्चाच्चतुःषष्टिः, ततोऽपि विंशता मघाः शुद्धा, स्थिता चतुस्त्रिंशत्, ततोऽपि त्रिंशता पूर्वफाल्गुनी शुद्धा, स्थिताः पश्चात् चत्वारः, उत्तरफाल्गुनीनक्षत्रं व्यर्द्धक्षेत्रमिति पञ्चचत्वारिंशन्मुहूर्तप्रमाणं, तत इदमागत-उत्तरफाल्गुनीनक्षत्रस्य चन्द्रयोगमुपागतस्य चत्वारिंशति मुहूर्तेचेकस्य च मुहूतस्य पश्चत्रिंशति द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्य सप्तपष्टिधा छिन्नस्य पञ्चपष्टौ चूर्णिकाभागेषु शेषेषु द्वितीयामावास्या समाप्तिं याति । सम्प्रति अत्यामेव द्वितीयस्थाममावास्यायां सूर्यनक्षत्रं पृच्छति-ते समयं च ण'मित्यादि, सुगम, भगवानाह-ता उत्तराहि'इत्यादि, ता इति पूर्ववत् , उत्सराभ्यामेव फाल्गुनीभ्यां युक्तः सूर्यों द्वितीयाममावास्यां परिसमापयति, तदानी -द्वितीयामावास्यापरिसमाप्तिवेलायामुत्तरायाः फाल्गुन्याः 'तहेव जहा चंदस्स'त्ति यथा चन्द्रस्य विषये उक्तं तथैवात्रापि विपये वक्कम, तद्यथा-'चत्तालीसं मुहुत्ता पणतीसं च बावहिभागा मुहुसस्स पावहिभागं च सत्तविहा छित्ता पण्णवि चुण्णिाभागा सेसा' इति, एतचोभयोरपि चन्द्रसूर्ययोर्नक्षत्रयोःपरिज्ञानहेतोः करणस्य समानत्वादवसेयम् । ४ तृतीयामावास्याविषयं प्रश्नसूत्रमाह-ता एएसि णमित्यादि, सुगम, भगवामाह-ता इत्येण इत्यादि, हस्तेन युक्तश्चन्द्रस्तृतीयामावास्यां परिसमापयति, तदानी हस्तस्य चत्वारो मुहूर्ताविंशच द्वापष्टिभागा मुर्तस्य द्वापष्टिभाग चैक सप्तपष्टिधा छित्त्वा तस्य सस्काश्चतुःषष्टिश्चर्णिकाभागाः शेषाः, तथाहि स एव ध्रुवराशिः१५।५।१/तृतीयस्था अमावास्यायाः सम्प्रति चिन्तेति त्रिभिर्गुप्यते, जातमष्टानवत्यधिक शतं मुहर्तानामेकस्य च मुहूर्तस्य पश्चदश द्वापष्टि अनुक्रम [९९] ~390~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy