SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ आगम (१७) चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१], -------------------- प्राभृतप्राभृत [१], -------------------- मूलं [११] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: सूखेमज्ञ १प्राभूते १प्राभूतप्राभूत तिवृत्तिः (मल.) प्रत सूत्रांक [११] दीप अनुक्रम [२५] 4-9649+%24 स्यैकषष्टिभागशतानि रजनिक्षेत्रस्य निर्वेष्ट्य-हापयित्वा दियसक्षेत्रस्य च तान्येव त्रीणि षट्पटानि मुहसंकपटिभागक्षतानि अभिवर्ध्व चार चरति, तदा णमिति वाक्यालङ्कारे उत्तमकाष्ठाप्राप्तः-परमप्रकर्षप्राप्त उत्कर्षका उत्कृष्टोऽष्टादशमुहूर्तो दिवसो भवति जघन्या च द्वादशमुहूर्ता रात्रिः, एतत् द्वितीयं षण्मासं, यदिवा एषा द्वितीया षण्मासी, सूत्रे पुंस्त्वनिर्देश आर्षत्वात्, एष षट्पट्याधिकत्रिशततमोऽहोरात्रो द्वितीयस्य षण्मासस्य पर्यवसानभूतः, 'एष एवंप्रमाण आदित्यसंवत्सरा, एष षट्पध्यधिकत्रिशततमोहोरात्रः 'आदित्यस्य आदित्यसम्बन्धिनः संवत्सरस्य पर्यवसानम् । सम्मत्युपसंहारमाह'इइ खलु तस्सेव'मित्यादि, यस्मादेवं 'इति तस्मात्कारणात्तस्यादित्यस्य-आदित्यसंवत्सरस्य मध्ये 'एवं उक्केन प्रकारेण 'सकृद्' एकवारमष्टादशमुहूत्तों दिवसो भवति सकृच्चाष्टादशमुहर्ता रात्रिः, तथा सकृद् द्वादशमुहूर्तो दिवसो भवति सकृष्च बादशमुहर्ता रात्रिः, तत्र प्रथमे पण्मासे अस्त्यष्टादशमुहूर्ता रात्रिः, सा च प्रथमषण्मासपर्यवसानभूतेऽहोरात्रे, नत्वष्टादशमुहर्तो दिवसः, तथा अस्ति तस्मिन्नेव प्रथमे षण्मासे द्वादशमुहूत्तों दिवसः, सोऽपि प्रथमषण्मासपर्यवसानेहोरात्रे, नतु द्वादशमुहूचा रात्रिः, द्वितीये षण्मासेऽस्त्येतद् यदुत अष्टादशमुहत्तों दिवसो भवति, सच द्वितीयषण्मासपर्यवसानभूसेडहोरात्रे नत्वष्टादशमुहूर्त्तारात्रिः, तथा अस्त्येतत् यदुत तस्मिन्नेव द्वितीयपण्मासे अस्ति द्वादशमुहूर्ता रात्रिः, साऽपि तस्मिन्नेव द्वितीयपण्मासपर्यवसानभूतेऽहोरात्रे, न पुनरस्त्येतत् यदुत द्वादशमहतॊ दिवसो भवतीति तथा प्रथमेवा षण्मासे नास्त्येतत्व यदुत पञ्चदशमुहूत्र्तो दिवसो भवति, नाप्यस्त्येतत् यदुत पञ्चदशमुहर्चा रात्रिः, किं सर्वथा नेत्याह-नाम्यत्र-रात्रिन्दिवानां वृध्यपवृद्धेरन्यत्र न भवति, रानिन्दिवानां तु वृद्ध्यपवृद्धौ च भवत्येव पञ्चदशमुहूर्त्ता रात्रिः पश्चदशमुहतों दिवसः, ते च वृक्षा ~37~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy