SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति" - उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [६४-६६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्राभृते प्रत सूत्रांक [६४-६६] सूर्यप्रज्ञ- छेसा दुषत्तीसं भागे उवादिणावेत्ता एत्थणं से चंदे पढम अमावासं जोएति, एवं जेणेव अभिलावेणं चंदस्स १० प्राभृते प्तिवृत्तिः पुणिमासिणिओ तेणेव अभिलावेणं अमावासाओ भणितवाओ बीइया ततिया दुवालसमी, एवं खलु २२प्राभृत(मल)टाएतेणुवाएणं ताते २ अमावासाठाणाते मंडलं चउच्चीसेणं सतेणं छेत्ता दुवीसं २ भागे उवादिणावेत्ता तंसि । देसंसि तं तं अमावासं चंदेण जोएति, ता एतेसि गं पंचण्हं संवच्छराणं चरम अमावासं चंदे कंसि पूर्णिमामा॥१८॥ वास्थाः देसंसि जोएति ?, ता जंसिणं देसंसि चंदे चरिमं बावहि पुण्णिमासिणि जोएति, ताते पुषिणमासिणिट्ठाणाए| सू६४& मंडलं चउधीसेणं सतेणं छत्तीसोलसभागे उक्कोवइत्ता एस्थ णं से चंदे चरिमं बावहि अमावासं जोएति ६५-६६ (सूत्रं ६५)ता एतेसिणं पंचण्हं संवच्छराणं पढमं सूरे कंसि देसंसि जोएति , ता जंसि णं देसंसि सूरे चरिमं यावढि अमावासं जोएति ता ते अमावासट्ठाणाते मंडलं चउचीसेणं सतेणं छेत्ता चउणउतिभागे उवा-४ |यिणावेत्ता एत्थ णं से सूरे पढम अमावासं जोएति, एवं जेणेव अभिलावेणं सूरियस्स पुण्णिमासिणीओ तेणेव अमावासाओवि, तंजहा-बिदिया तइया दुवालसमी, एवं खलु एतेणुवाएणं ताते अमावासहाणाते मंडलं चउचीसेणं सतेणं छेत्ता चउणउतिं २ भागे उवायिणावेत्ता ता जसिणं देसंसि सूरे चरिमं बावर्हि अमावास जोएति ताते पुणिमासिणिहाणाते मंडलं चचीसेणं सतेणं छेत्ता सत्तालीसंभागे उक्कोवइत्सा एत्थ णं से सूरे | ॥१८२॥ चरिमं बावढि अमावासं जोएति (सूत्रं १६)॥ 'ता एएसिणे'मित्यादि, ता इति-तत्र युगे एतेषामनन्तरोदितानां संवत्सराणां मध्ये प्रथमा पौर्णमासी सूर्यः कस्मिन् | दीप अनुक्रम [९५-९७] ~371~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy