________________
आगम
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः )
(१७)
प्राभत [१०], ...... ...-- प्राभतप्राभत [२२], ........ .... .... मुलं [६१-६२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [६१-६२]
कानि ३६६०, एकैकस्मिन्नहोरात्रे किल त्रिंशन्मुहुर्ता इति प्रत्येकमेतेषु पथ्यधिकषट्त्रिंशच्छतसङ्ख्येषु भागेषु त्रिंशदागक-8 ल्पनायां त्रिंशता गुण्यन्ते, जातमेकं शतसहस्रमष्टानवतिः शतानि १०९८००, तत इत्थं मण्डलस्य भागान् परिकल्प्य भगवान् प्रतिवचनं ददाति-'ता'इति तत्र एतेषां षट्पञ्चाशतो नक्षत्राणां मध्येऽस्तीति निपातत्वादार्षत्वाद्वा स्तस्ते नक्षत्रे
ययोः प्रत्येक षट् शतानि त्रिंशानि-त्रिंशदधिकानि सप्तपष्टित्रिंशद्भागानां सीमाविष्कम्भः-सीमापरिमाणं, तथाऽस्तीति लसन्ति तानि नक्षत्राणि येषां प्रत्येक पश्चोत्तर सहस्र सप्तपष्टित्रिंशदागानां सीमाविष्कम्भा, सन्ति तानि नक्षत्राणि येषां
प्रत्येकं द्वे सहने दशोत्तरे सप्तपष्टित्रिंशदागानां सीमाविष्कम्भः, सन्ति तानि नक्षत्राणि येषां प्रत्येकं त्रीणि सहस्राणि पश्चदशोत्तराणि सप्तषष्टित्रिंशद्भागानां सीमाविष्कम्भः, एवं भगवता सामान्येनोके भगवान् गौतमो विशेषावगमनिमित्तं भूयः प्रश्नयति-ता एएसि 'मित्यादि, तत्र एतेषां षट्पञ्चाशतो नक्षत्राणां मध्ये कतराणि तानि नक्षत्राणि येषां षट् शतानि त्रिंशानि सप्तपष्टित्रिंशद्भागानां सीमाविष्कम्भः, 'तं चेव उच्चारेय'ति तदेवानन्तरोक्तमुक्तप्रकारेणोचारयितव्यं, तद्यथा-'कयरे नक्खता जेसिं सहस्सं पंचोत्तरं सत्तविभागतीसहभागाणं सीमाविक्खंभो, कयरे नक्खत्ता जेर्सि दो सहस्सा दसुत्तरा सत्तट्ठिभागातीसहभागाणं सीमाविक्खंभो'इति, चरमं तु सूत्रं साक्षादाह'कयरे नक्षत्ता इत्यादि, एतानि त्रीण्यपि सूत्राणि सुगमानि (च), भगवानाह-'ता एएसि ण'मित्यादि, तत्र एतेषां षट्पञ्चाशतो नक्षत्राणां मध्ये यानि तानि नक्षत्राणि येषां षट् शतानि त्रिंशानि सप्तपष्टिभागत्रिंशद्भागानां सीमाविष्कम्भः ते द्वे अभिजिन्नक्षत्रे, कथमेतदवसीयते इति चेत् , उच्यते, इह एकैकस्याभिजितो नक्षत्रस्य सप्तपष्टि
ॐॐॐॐॐ
दीप अनुक्रम [९२-९३]
538
~362~