SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१०], --------------------- प्राभृतप्राभृत [२०], --------------------- मूलं [१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१६] दीप सूर्यप्रज्ञ- पुनर्वसुनक्षत्र ४९ पश्चाशत्तमस्य पुष्यः ५० एकपश्चाशत्तमस्य पिता-पितृदेवा मघाः ५१ द्वापञ्चाशत्तमस्य मनो-भगदे- १० प्राभृते प्तिवृत्तिः४ वतोपलक्षिताः पूर्वफाल्गुन्यः ५२ त्रिपश्चाशत्तमस्यार्यमा अर्थमदेवतोपलक्षिता उत्तरफाल्गुन्यः ५३ चतुःपश्चाशत्तमस्य ४२० प्राभूत (मल हस्तः ५४ अत अझै चित्रादीनि अभिजित्पर्यन्तानि ज्येष्ठावर्जान्यष्टौ नक्षत्राणि क्रमेण वक्तव्यानि, तद्यथा-पचपश्चाशत्त &ा प्राभृते ॥१६७॥ मस्य चित्रा ५५ षट्पञ्चाशत्तमस्य स्वातिः ५६ सप्तपश्चात्तमस्य विशाखा ५७ अष्टपशाशत्तमस्य अनुराधा ५८ एकॉनष- युगसवत्स|ष्टितमस्य मूलः ५९ षष्टितमस्य पूर्वाषाढाः५० एकपष्टितमस्योत्तराषाढाः ६१ द्वापष्टितमस्याभिजिदिति १२, एतानि X पर्वकरणानि नक्षत्राणि युगस्य पूवार्द्ध द्वापष्टिसहयेषु पर्वसु यथाक्रम युक्तानि । एवं करणवशेन युगस्योत्तराद्धेऽपि द्वापष्टिसह पर्वसु ज्ञातव्यानि । किं पर्व चरमदिवसे कियत्सु मुहूर्तेषु गतेषु समाप्तिमियत्तीत्येतद्विषयं यत्करणमभिहितं पूर्वाचार्येस्तदभिधी-II यते-चरहिं हियम्मि पये एके सेसमि होइ कलिओगो । बेसु य दावरजुम्मो तिसु तेया चमु कडजुम्मो॥१॥कलि-13I [ओगे तेणबई पक्खेवो दावरम्मि बावही । तेऊए एकतीसा कडजुम्मे नत्थि पक्खेवो ॥२॥ सेसद्धे तीसगुणे वावठी भाइ-ला यंमि जंली । जाणे तइसु मुहत्तेसु अहोरत्तस्स तं पर्व ॥३॥" एतासां क्रमेण व्याख्या-पर्वणि-पर्वराशी चतुभिभके। सति योकः शेषो भवति तदा स राशिः कल्योजो भण्यते द्वयोः शेषयोर्वापरयुग्मस्थिषु शेषेषु वेतीजक्षतुएं शेपेषु कृतयुग्मः, 'कलि ओयेत्यादि, तत्र कल्योजोरूपराशी विनवतिः प्रक्षेपः-प्रक्षेपणीयो राशिः, द्वापरयुग्मे द्वाषष्टिः तौजसि | ४॥१६७n [एकत्रिंशत् कृतयुग्मे नास्ति प्रक्षेपः, एवं प्रक्षिप्तप्रक्षेपाणां पर्वराशीनां सतां चतुर्विशत्यधिकेन पर्वशतेन भागो हियते, हते च भागे यच्छेषमवतिष्ठते तस्यायं विधि:-'सेसद्धे'इत्यादि, शेषश्चतुर्विशत्यधिकेन शतेन भागे हते अवशिष्ट अनुक्रम [८१] ~341~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy