SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ आगम "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः) (१७) प्राभत [१०], .................-- प्रातिप्राभत [२०], -------- -- मूल [५६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति x + + प्रत सूत्रांक + + [१६] + पर्वणा किं लभामहे ?, राशित्रयस्थापना-१२४।५।१अत्रान्त्येन राशिना मध्यराशिर्गुण्यते, जातः स तावानेव, एकेन गुणितं तदेव भवतीति वचनात् , ततः चतुर्विंशत्यधिकेन पर्वशतेन भागो द्रियते, तत्रोपरितनराशेः स्तोकत्वाद |भागो न लभ्यते, लब्धा एकस्य सूर्यनक्षत्रपर्यायस्य पञ्च चतुर्विशत्यधिकशतभागाः, तत्र नक्षत्राणि कुर्म इत्यष्टादशभिः ४ शतैः त्रिंशदधिकैः सप्तपष्टिभागैः पञ्च गुणयिष्याम इति गुणकारच्छेदराश्योरट्टैनापवर्तना, जातो गुणकारराशिनव शतानि पञ्चदशोत्तराणि ९१५, छेदराशिषिष्टिः ६२, तत्र नवभिः शतैः पञ्चदशोत्तरैः पश्च गुण्यन्ते, जातानि पञ्चचत्वारिंशच्छतानि पञ्चसप्तत्यधिकानि ४५७५, एतानि मुहूर्त्तानयनाथ त्रिंशता गुण्यन्ते, जातमेकं लक्षं सप्तत्रिंशत्सहस्राणि शते पञ्चाशदधिके १३७२५०, छेदराशिश्च द्वापष्टिरूपः सप्तषठ्या गुण्यते, जातान्येकचत्वारिंशच्छतानि चतुष्पश्चाशदहै धिकानि ४१५४, तैर्भागो हियते लब्धास्त्रयस्त्रिंशन्मुहूर्ताः ३३, शेष तिष्ठत्यष्टषष्ट्यधिकं शतं १६८, एतद् द्वापष्टिभागानयनार्थं द्वाषष्ट्या गुणयितव्यमिति गुणकारच्छेदराश्योषध्याऽपवर्तना, जातो गुणकारराशिरेकरूपश्छेदराशिः सप्तपष्टिरूपः, एकेन च गुणितं तदेव भवति, ततोऽष्टपथ्यधिकमेव शतं जातं, तस्य सप्तषष्ट्या भागो हियते, लब्धौ द्वौ द्वापष्टिभागी, एकस्य च द्वापष्टिभागस्य चतुस्त्रिंशत्सप्तषष्टिभागा इति । 'इच्छापोत्यादि, इच्छाविषयं यत्पर्व-पर्वसङ्ख्यानं तदिच्छापर्व तद्गुणो-गुणकारो यस्य ध्रुवराशेस्तस्मात् , किमुक्तं भवति ?-ईप्सितं यस्पर्व तत्सलाया गुणितात् ध्रुवराशेः पुष्यादीनां नक्षत्राणां क्रमश:-क्रमेण शोधनं कुर्याद्यथा दिष्ट-यथा कथितमनन्त ज्ञानिभिः, कथं कथितमित्याह-उगवीसं चेत्यादि गाथा, एकोनविंशतिर्मुहर्ता एकस्य च मुहर्तस्य त्रिचत्वारिंशद् द्वापष्टिभागा एकस्य द्वापष्टिभागस्य त्रयविंशर्णिका दीप अनुक्रम [८१] ~336~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy