________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२०], -------------------- मूलं [१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
ठिवा
प्रत सूत्रांक
[१६]
|'ता एएसिणं पंचण्ह संवच्छराणं दोचं अमावासं चंदे केणं नक्खत्तेणं जीएइ ?, ता उत्तराहिं फग्गुणीहि, उत्तरफग्गु- १०प्राभूते NALIणीणं चत्तालीस मुहत्ता पण्णत्तीसं बावद्विभागा मुहत्तस्स बावडिभागं च सत्तविहा छेत्ता पण्णही चुणिया भागा सेसा.२० प्राभत(मल.)
| समयं च णं सूरे केणं नक्सत्तेणं जोएइ, ता उत्तराहिं चेव फग्गुणीहि, उत्तराणं फग्गुणीणं चत्तालीसं मुहुत्ता पणतीस प्राभृते
च बावहिभागा मुहुत्तरस वावडिभागं च सत्तडिहा छेत्ता पण्णवी चुणिया भागा सेसा" इति, एवं शेषपर्वसमापकान्यपि युगसंवत्स॥१६४॥ | सूर्यनक्षत्राण्यानेतन्यानि । अथवेदं पर्वसु सूर्यनक्षत्रपरिज्ञानार्थ पूर्वाचार्योपदर्शितं करणं-'तित्तीसं च मुहत्ता विसडि भागोरासू५६
पवेकरणानि य दो मुहुत्तस्स । चुत्ती चुण्णियभागा पवीकया रिक्खधुवरासी ॥१॥ इच्छापञ्चगुणाओ धुवरासीओ य सोहणं कुणसु । पूसाईणं कमसो जह दिहमणतनाणीहिं ॥२॥ उगवीसं च मुहुत्ता तेयालीसं बिसटिभागा य । तेचीस चुण्णियाओ पूसरस य सोहणं एवं ॥३॥ उगुयालसयं उत्तरफग्गु उगुणह दो विसाहासु । चत्तारि नवोत्तर उत्तराण साढाण सोझाणि । (पं० ५०००)॥४॥ सचत्य पुस्ससेसं सोझं अभिइस्स चउरउगवीसा । बावठी छन्भागा बत्तीस नुणिया भागा॥५॥ गुणत्तरपंचसया उत्तरभद्दषय सत्त उगुवीसा। रोहिणि अहनवोत्तर पुणबसंतम्मि सोज्झाणि ॥६॥ अट्ठसया उगुवीसा बिसहिभागा य होंति चउवीसं । छावही सत्तहिभागा पुसस्स सोहणगं ॥७॥ एतासां क्रमेण व्याख्यात्रयस्त्रिंशन्मुहत्तों एकस्य च मुहूर्तस्य द्वौ द्वापष्टिभागावेकस्य च द्वापष्टिभागस्य चतुर्विंशचूर्णिकाभागाः ३३ । २ । ३४, एष सर्वेष्वपि पर्वसु पर्वीकृत-एकेन पर्वणा निष्पादित ऋक्षध्रुवराशिः-सूर्यनक्षत्रविषयो ध्रुवराशिः, कथमेतस्योत्पत्तिरिति चेत् ॥१६॥ उच्यते, त्रैराशिकात् , तच्चेदं त्रैराशिक-यदि चतुर्विशत्यधिकेन पर्यशतेन पश्च सूर्यनक्षत्रपर्याया लभ्यन्ते, तत एकेन
दीप
अनुक्रम [८१]
*RO
~335~