SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२०], ----------------- मूल [१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: सूर्यप्रज्ञ प्रत सूत्रांक CCTS [१६] दीप तीति !, तत्र चतुष्को ध्रियते, धृत्वा च पञ्चदशभिर्गुण्यते, जाता षष्टिः, अत्रैकोऽत्रमरात्रः सम्भवतीत्येकः पात्यते, जाता १० प्राभृते प्तिवृत्तिः एकोनषष्टिः ५९, सा भूयोऽप्येकरूपयुता क्रियते, जाता षष्टिः, आगतं सर्वाभ्यन्तरमण्डलमादिं कृत्वा पष्टितमे मण्डले चतुर्थे| २०प्राभूत(मळ०) पर्व समाप्तमिति । तथा पञ्चविंशतितमपर्वजिज्ञासायां पञ्चविंशतिः स्थाप्यते, सा पञ्चदशभिर्गुण्यते, जातानि त्रीणि शतानि प्राभृते पञ्चसप्तत्यधिकानि ३७५, अत्र पडवमरात्रा जाता इति षट् शोध्यन्ते, जातानि त्रीणि शतानि एकोनसप्तत्यधिकानि ३६९, ॥१६॥ तेषां व्यशीत्यधिकेन शतेन भागो हियते, लब्धी द्वौ, पश्चात्तिष्ठन्ति त्रीणि, तानि रूपयुतानि क्रियन्ते, जातानि चत्वारियोामारासूप, पर्वकरणानि दाच द्वौ लब्धौ ताभ्यां द्वे अयने दक्षिणायनोत्तरायणरूपे शुद्धे, तत आगतं तृतीये दक्षिणायनरूपे सर्वाभ्यन्तरमण्डलमादित कृत्वा चतुर्थे मण्डले पश्चविंशतितम पर्व परिसमाप्तमिति । चतुर्विशत्यधिकशततमपर्वजिज्ञासायां चतुर्विशत्यधिक शतं | स्थाप्यते, तत्पश्चदशभिर्गुण्यते, जातान्यष्टादश शतानि पश्यधिकानि १८६०, चतुर्विशत्यधिकपर्वशते च त्रिंशदमवरात्रा भूता इति प्रिंशत्पात्यते, जातानि पश्चादष्टादश शतानि त्रिंशदधिकानि १८३०, तानि रूपयुतानि क्रियन्ते, जातानि अष्टादश शतान्येकत्रिंशदधिकानि १८३१, तेषां व्यशीत्यधिकेन शतेन भागे हते लब्धानि दशायनानि पश्चादवतिष्ठते एका, दशमं च अयनं युगपर्यन्ते उत्तरायणं, तत आगतमुत्तरायणपर्यन्ते सर्वाभ्यन्तरे मण्डले चतुर्विशत्यधिक शततम पर्व समाप्तमिति । सम्प्रति किं पर्व कस्मिन् सूर्यनक्षत्रे समाप्तिमधिगच्छति एतन्निरूपणार्थ यत्पूर्वाचार्यैः करणमुक्त | बा॥१६॥ तदुपदश्यते-'चउवीससयं काऊण पमाणं पजए य पंच फलं । इच्छापबेहिं गुणं काऊणं पज्जया लद्धा ॥ १ ॥ अट्ठारस य सएहिं तीसहिं सेसगंमि गुणियम्मि । सत्तावीससएसुं अट्ठावीसेसु पूसंमि ॥ २॥ सत्तइबिसठ्ठीणं सबग्गेणं तओ उ अनुक्रम [८१] ~329~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy