SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२०], ----------------- मूलं [१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक सूर्यप्रज्ञ- सिवृत्तिः (मल०) ॥१५॥ [१६] दीप अनुक्रम पर्याया लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां किं लभामहे !, राशित्रयस्थापना-१२४ । ६७।२। अत्रान्त्येन राशिना मध्य-1 १० प्राभृते २०प्राभूतराशिगुण्यते, जातं चतुर्विंशदधिक शतं १३४, तस्यायेन राशिना चतुर्विशत्यधिकशतरूपेण भागो हियते, लब्ध एको प्राभृते नक्षत्रपर्यायः, स्थिताः शेषा दश, तत एतान् नक्षत्रानयनायाष्टादशभिः शतैः त्रिंशदधिकः सप्तपष्टिभागैर्गुणयिष्याम इति युगसंवत्सगुणकारच्छेदराश्योरनापवर्त्तना, जातो गुणकारराशिव शतानि पञ्चदशोत्तराणि ९१५, छेदराशिद्वषष्टिः ६२, तत्र राः सू५६ दश नवभिः शतैः पञ्चदशोत्तरैर्गुण्यन्ते, जातान्ये कैनवतिः शतानि पञ्चाशदधिकानि ९१५०, तेभ्यस्त्रयोदश शतानि निवर्वकरणानि द्रवत्तराव्यभिजितः शुद्धानि, स्थितानि पश्चादष्टसप्ततिः शतानि अष्टाचत्वारिंशदधिकानि ७८७८, तत्र द्वापष्टिरूप-छ-1 दराशिः सप्तपट्या गुण्यते, जातान्येकचत्वारिंशच्छतानि चतुष्पञ्चाशदधिकानि ४१५४, तैर्भागो हियते, लब्धमेकं श्रवणरूपं नक्षत्र, शेषाणि तिष्ठन्ति षट्त्रिंशच्छतानि चतुर्नवत्यधिकानि ३६९४, एतानि मुहानयनार्थं त्रिंशता गुण्यन्ते, जातमेकं लक्ष दश सहस्राणि अष्टौ शतानि विंशत्युत्तराणि ११०८२०, तेषां छेदराशिना भागे हते लब्धाः षड्विंशतिर्मुहत्तो। २६, शेषाणि तिष्ठन्ति पोडशोत्तराणि अष्टाविंशतिः शतानि २८१६, एतानि द्वापष्टिभागानयनाथ द्वापध्या गुणयितव्यानि, तत्र गुणकारच्छेद्यराश्योषष्ट्याऽपवर्तना, तत्र गुणकारराशिरेककरूपो जात छैदराशिः सप्तषष्टिः, तत्रैकेन उपरितनो राशिगुणितो जातस्तावानेव तस्य सप्तषध्या भागे हृते लब्धा द्वाचत्वारिंशत् द्वापष्टिभागा। एकस्य च द्वापष्टिभागस्य द्वौ सप्तपष्टिभागी, आगतं द्वितीयं पर्व धनिष्ठानक्षत्रस्य पडूविंशतिं मुहूर्तान् एकस्य च मुहूर्तस्य द्वाचत्वारिंशतं ॥१५९॥ द्वापष्टिभागानेकस्य च द्वाषष्टिभागस्य द्वौ सप्तपष्टिभागौ भुक्त्वा समाप्तिमुपगच्छति, एवं शेषेष्वपि पर्वसु सर्वाणि नक्ष [८१] ~325~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy