________________
आगम
(१७)
प्रत
सूत्रांक
[ ५६ ]
दीप
अनुक्रम [८]
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:)
प्राभृत [१०],
प्राभृतप्राभृत [२०],
मूलं [ ५६ ]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [१७] उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः
लभामहे १, राशिश्रय स्थापना -- १२४ । ६७ । १ । अत्र चतुर्विंशत्यधिकशतरूपो राशिः प्रमाणभूतः सप्तषष्टिरूपः फर्क तत्रान्त्येन राशिना मध्यराशिर्गुण्यते, जातस्तावानेव तस्याद्येन राशिना चतुर्विंशत्यधिकेन शतेन भागहरणं, स च स्लोकत्वाद् भागं न प्रयच्छति, ततो नक्षत्रानयनार्थमष्टादशभिः शतैस्त्रिंशदधिकैः सप्तषष्टिभागरूपैर्गुणयिष्याम इति गुणकार छेदराश्योर नापवर्त्तना, जातो गुणकारराशिर्नव शतानि पञ्चदशोत्तराणि ९१५, छेदराशिद्वषष्टिः ६२, तत्र सप्तषष्टिर्न वशतैः पञ्चदशोत्तरैर्गुण्यते, जातान्ये कषष्टिः सहस्राणि त्रीणि शतानि पञ्चोत्तराणि ६१३०५, एतस्मादभिजितत्रयोदश शतानि इयुत्तराणि शुद्धानि स्थितानि शेषाणि षष्टिसहस्राणि त्र्युत्तराणि ६०००३, तत्र छेदराशिद्वषष्टिरूपः सप्तषष्ठ्या गुण्यते, जातान्येकचत्वारिंशच्छतानि चतुष्पश्चाशदधिकानि ४१५४, तैर्भागो हियते, लब्धाश्चतुर्दश १४, तेन श्रवणादीनि पुष्यपर्यन्तानि चतुर्द्दश नक्षत्राणि शुद्धानि, शेषाणि तिष्ठन्ति अष्टादश शतानि सप्तचत्वारिंशदधिकानि १८४७, एतानि मुह तनयनार्थं त्रिंशता गुण्यन्ते, जातानि पञ्चपञ्चाशत्सहस्राणि चत्वारि शतानि दशोत्तराणि ५५४१०, तेषां भागे हते लब्धास्त्रयोदश मुहूर्त्ताः शेषाणि तिष्ठन्ति चतुर्द्दश शतानि अष्टोत्तराणि १४०८, एतानि द्वाषष्टिभागानयनार्थं द्वापट्या गुणयितव्यानीति गुणकारच्छेदराश्योद्वपियाऽपवर्त्तना क्रियते, तत्र गुणकारराशिर्जात एककश्छेदराशिः सप्तषष्टिः, एकेन
गुणित उपरितनो राशिर्जातस्तावानेव तस्य सप्तषष्ट्या भागे हृते लब्धा एकविंशतिः २१, पश्चादवतिष्ठते एकः सप्तषष्टिभागः एकस्य च द्वापष्टिभागस्य, आगतं प्रथमपर्व अश्लेषायात्रयोदश मुहर्त्तान् एकस्य च मुहूर्त्तस्य एकविंशतिर्द्धापष्टिभागान् एकस्य च द्वाषष्टिभागस्यैकं सप्तषष्टिभागं भुक्त्वा समाप्तमिति, तथा यदि चतुर्विंशत्यधिकेन पर्वशतेन सप्तषष्टिः,
an Internationa
For Parts Only
~324~