________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२०], -------------------- मूलं [५४-५५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
[५४-५५]
दीप अनुक्रम
विंशत्यधिकानि एकपञ्चाशच सप्तषष्टिभागा अहोरात्रस्य एतावत्प्रमाणो नक्षत्रसंवत्सरः। युगं पश्चवर्षात्मकं तत्पूरकः संवत्सरो युगसंवत्सरः । युगस्य प्रमाणहेतुः संवत्सरः प्रमाणसंवत्सरः । लक्षणेन यथावस्थितेनोपेतः संवत्सरो लक्षणसंवत्सरः। शनैश्चर| निष्पादितः संवत्सरः शनैश्चरसंवत्सरः शनैश्चर सम्भवः । तदेवं पश्चापि शनैश्चर संवत्सरान् नामतः प्रतिपाद्य सम्प्रत्येतेपामेव संवत्सराणां यथाक्रर्म भेदानाह–ता नक्खत्ते स्यादि, ता इति प्राग्वत् नक्षत्रसंवत्सरो द्वादधाविधो-द्वादशपकारः, तब
था-'श्रावणो भाद्रपद'इत्यादि, इह एकः समस्तनक्षत्रयोगपर्यायोद्वादशभिर्गुणितो नक्षत्रसंवत्सरः, ततो ये नक्षत्रसंवत्सरस्य Mपूरका द्वादश समस्तनक्षत्रयोगपर्यायाः श्रावणभाद्रपदादिनामानस्तेऽप्यवयवे समुदायोपचारात् नक्षत्रसंवत्सरः, ततः श्नाव
णादिभेदात् द्वादशविधो नक्षत्रसंवत्सरः, 'जं वे'त्यादि, वाशब्दः पक्षान्तरसूचने, अथवा यत् सर्व-समस्त नक्षत्रमण्डलं वृहस्पतिर्महामहो योगमधिकृत्य द्वादशभिः संवत्सरैः समानयति-परिभ्रमन् समापयति एष नक्षत्रसंवत्सर, किमुक्त। भवति -थावता कालेन बृहस्पतिनामा महामहो योगमधिकृत्याभिजिदादीन्यष्टाविंशतिमपि नक्षत्राणि परिसमापयति | तावान् कालविदोपो द्वादशवर्षप्रमाणो नक्षत्रसंवत्सरः। | ता जुगसंवच्छरे णं पंचविहे पण्णते, तं०-चंदे चंदे अभिवहिए चंदे अभिवहिए चेव, ता पढमस्स णं चंदस्स संबच्छरस्स चवीसं पचा पं०, दोचस्स णं चंदसंबच्छरस्स चवीसं पचा पं०, तच्चस्स णं अभिवहितसंवच्छरस्स छंधीसं पचा पं०, चउत्थरस णं चंदसंवच्छरस्स चवीसं पवा पं०, पंचमस्स णं अभिवडियसंव
[७९-८०]
~314~