SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक [ ५३ ] + ॥१-२॥ दीप अनुक्रम [७६-७८] प्राभृत [१०], मुनि दीपरत्नसागरेण संकलित सूर्यमशविवृत्तिः ( मल० ) ॥१५३॥ “चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:) प्राभृतप्राभृत [१९], मूलं [ ५३ ] + गाथा: आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः तद्यथा- प्रथमः श्रावणरूपो मासोऽभिनन्दः द्वितीयः सुप्रतिष्ठः तृतीयो विजयः चतुर्थः प्रीतिवर्द्धनः पञ्चमः श्रेयान् षष्ठः शिवः सप्तमः शिशिरः अष्टमो हैमवान् नवमो वसन्तमासः दशमः कुसुमसम्भवः एकादशो निदाघः द्वादशो वनविरोधी ॥ इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां दशमं प्राभृतस्य प्राभृतप्राभृतं १९ समाप्तं तदेवमुक्तं दशमस्य प्राभूतस्य एकोनविंशतितमं प्राभृतप्राभृतं सम्प्रति विंशतितममारभ्यते, तस्य चायमर्थाधिकारः - 'यथा पञ्च संवत्सराः प्रतिपाद्या' इति, ततस्तद्विषयं प्रश्नसूत्रमाह ताकति णं भंते! संचच्छरे आहिताति वदेजा १, ता पंच संबच्छरा आहितेतिवदेखा, तं०क्खशसंवच्छरे जुगसंचच्छरे पमाणसंवच्छरे लक्खणसंवच्छरे सणिच्छरसंवच्छरे (सूत्रं ५४ ) । ता णक्खत्त संवच्छरे णं दुबालसविहे पण्णत्ते, सावणे भवए जाव आसाढे, जं वा वहस्सतीमहग्गहे दुवालसहिं संयच्छरेहिं स णक्खत्तमंडलं समाणेति ( सूत्रं ५५ ) ॥ 'ता कर णमित्यादि, ता इति पूर्ववत् कति किंसक्त्याः णमिति वाक्यालङ्कारे संवत्सरा आख्याता इति वदेत् । भगवानाह - 'ता' इत्यादि, ता इति प्राग्वत्, पश्च संवत्सरा आख्याता इति वदेत्, तद्यथा-नक्षत्रसंवत्सर इत्यादि, तत्र यावता कालेनाष्टाविंशत्यापि नक्षत्रैः सह क्रमेण योगपरिसमाप्तिस्तावान् कालविशेषो द्वादशभिर्गुणितो नक्षत्रसंवत्सरः, उक्तं च--"नक्खत्तचंद जोगो बारसगुणिओ य नक्खत्तो" अत्र पुनरेकोनितनक्षत्र पर्याययोग एको नक्षत्रमासः सप्तविं | शतिरहोरात्रा एकविंशतिश्च सप्तषष्टिभागा अहोरात्रस्य, एष राशिर्यदा द्वादशभिर्गुण्यते तदा त्रीण्यहोरात्रशतानि सप्त Education International For Parts Only अथ दशमे प्राभृते प्राभृतप्राभृतं १९ परिसमाप्तं अथ दशमे प्राभृते प्राभृतप्राभृतं- २० आरभ्यते ~313~ १० माभृते १९ प्राभूतप्राभूते माता सू ५३ २० प्राभृते प्राभृत संवत्सराः ५४ नक्षत्र संव० सू ५५ ॥१५३॥
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy