SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१०], -------------------- प्राभृतप्राभृत [११], -------------------- मूलं [४४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत ०प्राभूते११माभूतप्राभृते चन्द्रश्रमणमार्गः सू४४ सूत्रांक [४४] दीप सूर्यप्रज्ञ- गीनि-चन्द्रस्योत्तरेण दक्षिणेन च युज्यन्ते, कदाचिद् भेदमप्युपयान्तीति, तच्च वक्ष्यमाणज्येष्ठासूत्रेण सह विरोधीति न प्तिवृत्तिः प्रमाण, तथा तत्र-तेषामष्टाविंशतेनक्षत्राणां मध्ये ये ते नक्षत्रे ये णमिति वाक्यालङ्कारे सदा चन्द्रस्य दक्षिणेनापि-दक्षि- (मल०) णस्यामपि दिशि व्यवस्थिते योगं युङ्गः, प्रमर्दै च-प्रमरूपं च योगं युक्तः, ते णमिति वाक्यालङ्कारे, द्वे आपाढे पूर्वाषाढो-1 तरापाढारूपे, ते हि प्रत्येक चतुस्तारे, तथा च प्रागेवोक्तम्-'पुधासाढे चउत्तारे पण्णत्ते' इति, तत्र द्वे द्वे तारे सर्वबाद्यस्य ॥१३८॥ पञ्चदशस्य मण्डलस्याभ्यन्तरतो वे द्वे बहिः, तथा चोक्तं करणविभावनायाम्-"पुवुत्तराण आसाढाणं दो दो ताराओ अम्भितरओ दो दो बाहिरओ सघबाहिरस्स मंडलस्स" इति, ततो ये द्वे द्वे तारे अभ्यन्तरतस्तयोर्मध्येन चन्द्रो गच्छतीति तदपेक्षया प्रमई योगं युत इत्युच्यते, ये तु द्वे द्वे तारे बहिस्ते चन्द्रस्य पश्चदशेऽपि मण्डले चारं चरतः सदा दक्षिणदिगब्यवस्थिते ततस्तदपेक्षया दक्षिणेन योग युङ्ग इत्युकं, सम्प्रत्येतयोरेव प्रमईयोगभावनार्थ किश्चिदाह-ताओ य सबबाहिरे'त्यादि, ते च-पूर्वाषाढोत्तराषाढारूपे नक्षत्रे चन्द्रेण सह योगमयुक्तां युक्ती योक्ष्येते वा सदा सर्वबाह्ये मण्डले व्यवस्थिते, ततो यदा पूर्वाषाढोत्तराषाढाभ्यां सह चन्द्रो योगमुपैति तदा नियमतोऽभ्यन्तरतारकाणां मध्येन गच्छतीति तदपेक्षया प्रमदमपि योग युक्त इत्युक्तं, तथा तत्र-तेषामष्टाविंशतेनक्षत्राणां मध्ये यत्तनक्षत्रं यत्सदा चन्द्रस्य प्रमईकामद्देरूपं योगं युनक्कि सा एका ज्येष्ठा । तदेवं मण्डलगत्या परिभ्रमणरूपाश्चन्द्रमार्गा उक्काः, सम्प्रति मण्डलरूपान चन्द्रमार्गानभिधित्सुः प्रथमतस्तद्विषयं प्रश्नसूत्रमाह1 ता कति ते चंदमंडला पपणत्ता , ता पण्णरस चंदमंडला पं०, ता एएसि णं पण्णरसण्डं चंदमंहलाणं अनुक्रम [१८] For Pare ~ 283~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy