________________
आगम
(१७)
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१], ..................... प्राभूतप्राभूत [१], ---------------- मूल [८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
सूर्यप्रज्ञप्तिवृत्तिः (मल.)
॥९॥
प्राभृते १प्राभृतप्राभूत
प्रत
सुत्राक
दीप
ता कहं ते बद्धोवद्धी मुहुत्ताणं आहितेति वदेजा! ता अट्ठएकूणवीसे मुहत्तसते सत्तावीसं च सहिभागे मुहत्तस्स आहिते वि(ति)वदेजा (सूत्रं ८) | 'ता कहं ते बद्धोबडी मुहुत्ताण मित्यादि, अत्र तावच्छब्दः क्रमार्थः, क्रमश्चायमस्त्यन्यदपि चन्द्रसूर्यादिविषय प्रभूतं प्रष्टव्यं, परं तदास्तां सम्प्रत्येतावदेव तावत्पृच्छामि-कथं केन प्रकारेण भगवन् ! 'ते' त्वया 'मुहूर्ताना' दिवसरात्रिविषयाणां वृद्ध्यपवृद्धी आख्याते इति भगवान् प्रसादमाधाय 'वदेत्' यथावस्थितं वस्तुस्वरूपं कथयेत् येन मे संशयापगमो भवति, अपगतसंशयश्च परेभ्यो निशङ्कमुपदिशामीति । अत्राह-ननु गौतमोऽपि चतुर्दशपूर्वधरः सर्वाक्षरसन्निपाती सम्भिन्नश्रोताः सकलप्रज्ञापनीयभावपरिज्ञाकुशलः सूत्रतश्च प्रवचनस्य प्रणेता सर्वज्ञदेशीय एव, उक्त च-संखाईएवि भवे साहइ जं वा परो उ पुच्छेजा । नयणं अणाइसेसी वियाणई एस छउमत्थो ॥१॥" ततः कथं संशयसम्भवस्तदभावाञ्च किमर्थं पृच्छतीति !, उच्यते, यद्यपि भगवान् गौतमो यथोकगुणविशिष्टस्तथापि तस्याद्यापि मतिज्ञानावरणीयाधुदये वर्तमानत्वात् छद्मस्थता, छद्मस्थस्य च कदाचिदनाभोगोऽपि जायते, यत उक्कम्-"न हि नामानाभोग छमस्थस्येह कस्यचिन्नेति । ज्ञानावरणीयं हि ज्ञानावरणप्रकृतिकर्म ॥१॥" ततोऽनाभोगसम्भवादुपपद्यते [भगवतोऽपि संशया, न चैतदना, यत उतं उपासकश्रते आनन्दश्रमणोपासकावधिनिर्णयविषये-'तेणं' भताकि आणदेणं समणोवासपणं तस्स ठाणस्स आलोइयवं जाव पडिक्कमियवं उयाहु मए , ततो गं गोयमादी समणे भगवं
संपातीतानपि भवान् कथयति महा परः पूछेत् । न चैनं भनतिपायी विजानाति यसैष उपस्थः ॥ १॥
अनुक्रम
[२२]
॥९
॥
अथ प्रथमे प्राभृते प्राभृतप्राभृतं- १ आरभ्यते
~ 25~