________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], --------------------- प्राभृतप्राभृत [५], -------- ------ मूलं [३७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
स्यमज्ञसिवत्तिः
मल०
प्रत सूत्रांक [३७]]
॥११॥
सू३७
दीप
प्तिमुपैति १ भाद्रपद उत्तरभद्रपदया २ अश्वयुक् अश्विन्या इति ३, धनिष्ठादीनि प्रायो मासपरिसमापकानि माससदृशनामानि कुलानि, यानि च कुलानामुपकुलाना चाधस्तनानि तानि कुलोपकुलानि अभिजिदादीनि चत्वारि नक्षत्राणि, उक्त च-"मासाणे परिणामा हुंति कुला उवकुला उ हिडिमगा। हुंति पुण कुलोवकुला अभिईसयभअणुराहा ॥१॥" [अत्र 'मासाण परिणामा' इति प्रायो मासानां परिसमापकानि कचित् 'मासाण सरिसनामा' इति पाठा, तत्र मासानां
कुलादि सदशनामानीति व्याख्येयं, 'सय'त्ति शतभिषकू, शेष सुगम, सम्पति यानि द्वादश कुलानि यानि च द्वादश उपकुलानि 131 यानि च चत्वारि कुलोपकुलानि तानि क्रमेण कथयति-'बारस कुला तंजहा इत्यादि सुगम ॥
इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां दशम-प्राभृतस्य प्राभृतप्राभृतं- ५ समाप्त तदेवमुक्त दशमस्य प्राभूतस्य पश्चर्म प्राभृतप्राभृत, सम्पति षष्ठमारभ्यते, तस्य चायमाधिकारा-यथा पाणमा-ना स्योऽमावास्यश्च वक्तव्या' इति ततस्तद्विषयं प्रश्नसूत्रमाह| ता-कहं ते पुणिमासिणी आहितेति वदेजा, तस्थ खलु इमाओ बारस पुण्णिमासिणीओ बारस अमावासाओ पण्णत्ताओ, तंजहा-साविट्ठी पोहवती आसोया कत्तिया भग्गसिरी पोसी माही
॥११॥ फग्गुणी चेती विसाही जेहामूली आसाढी, ता साविट्ठिण्णं पुण्णमासि कति णवत्ता जोपति , ता Mतिषिण णवत्ता जोइंति, तं0-अभिई सवणो धणिहा, ता पुढवती, पुढवतीपणं पुषिणमं कति सक्ससा
अनुक्रम [५१]
अथ दशमे प्राभृते प्राभृतप्राभृतं- ५ परिसमाप्तं अथ दशमे प्राभृते प्राभृतप्राभृतं- ६ आरभ्यते
~229~