SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ आगम (१७) चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [८], -------------------- प्राभृतप्राभृत-], -------- ----- मूलं [२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: * आ प्रत ॐॐ%% सूत्रांक [२९] णमिति वावयालंकारे रूलु स्त्र-मन्दरस्य पर्वतस्य पूर्वस्यामपरस्यां च दिशि रात्रिंदिवानिप्रज्ञप्तानि, हे श्रमण हे आयुष्मन् !, अत्रोप सहारमाह-एगे एवमाहंसु'२, एके पुनरेवमाहुः-'ता' इति पूर्ववत् ,जम्बूद्वीपे द्वीपे यदा दक्षिणाद्देऽष्टादशमुहत्तों दिवसो भवति तदा उत्तरा द्वादशमुहर्ता रात्रिः, यदा चोत्तराद्धेऽष्टादशमुत्तों दिवसो भवति तदा दक्षिणा द्वादशमुहूत्ता रात्रिः, तथा यदा दक्षिणाढे 'अट्ठारसमुहुत्ताणतरे'त्ति अष्टादशभ्यो महूर्तेभ्योऽनन्तरो-मनाक् हीनो हीनतरोयावत्सप्सद शन्यो महतेभ्यः किश्चिदधिक एवंप्रमाणो दिवसो भवति तदा उत्तरार्दै द्वादशामुहर्ता रात्रिः, यदाच उत्तरार्धे अष्टादश मुहूर्ता रात्रिः तदा दक्षिणार्धे द्वादशमुहत्तों दिवसः यदा चोत्तराद्धेऽष्टादशमुहूर्तानन्तरो दिवसः तदा दक्षिणार्डे द्वादश मुहूर्सा रात्रिः, एवं'मित्यादि, एवम्-उक्तेन प्रकारेण तावद्वक्तव्यं यावत्रयो दशमुहूर्तानन्तरदिवसवक्तव्यता एकैकस्मिंश्च सप्तदिशादिके सङ्ग्याविशेषे सकलैर्मुहत्तैरनन्तरैश्च किश्चिदूनद्वाँ द्वावालापको वक्तव्यो, सर्वत्र च द्वादशमुहूर्ता रात्रिः, तद्यथा-'जयार गणं जंबुद्दीवे दीवे दाहिणहे सत्तरसमुहत्ते दिवसे भवइ तयाणं उत्तरढे दुवालसमुहुत्ताराई भवति, जया णं उत्तरहे सत्तरसमुहुत्ते। दिवसे भवइ तया णं दाहिण हे दुवालसमुहत्ता राई भवति, जया णं जंबुद्दीवे दीवे दाहिणहृसत्तरसमुहुत्ताणतरे दिवसे हवइ तथा |णं उत्तरहे दुवालसमुहुत्ता राई भवति, जया णं उत्तरहे सत्तर समुहुत्ताणतरे दिवसे हवा तया णं दाहिणद्वे दुवालसमुहुत्ता राई | |भवइ' एवं षोडशमुहूर्तपोड शमूह नन्तरपञ्चदशमुहूर्तपञ्चदशमुहूर्तानन्तरचतुर्दशमुहूर्तचतुर्दशमुह नन्तरत्रयोदशमुहूर्त त्रयोदशमुहूर्त्तानन्तरद्वादशमुहर्जगता अपि नव आलापका वक्तव्याः, द्वादशमुहूर्त्तानन्तरगतं आलापकं साक्षादाह-'जया ण'मित्यादि, यदा जम्बूद्वीपे द्वीपे दक्षिणाढे द्वादशमुहूर्त्तानन्तरो दिवसो भवति तदा उत्तरार्दै द्वादशमुहर्ता रात्रिर्भवति, 355258 दीप अनुक्रम [४३] %% AX ~ 182~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy