SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ आगम (१७) चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [८], -------------------- प्राभृतप्राभृत-], -------- ----- मूलं [२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२९] दीप अनुक्रम [४३] पुरस्थिमपचस्थिमै णं णो सदा पण्णरसमुहुत्ते दिवसे भवति णो सदा पपणरसमुहुत्ता राई भवति, अणव-1 हिता णं तत्थ राइंदिया णं समणाउसो, एगे एवमाहंसु २, एगे पुण एवमाहंसु, ता जया णं जंबुद्दीवे २ दाहिणढे अवारसमुहुत्ते दिवसे भवति तदा णं उत्तरडे दुवालसमुहुत्ता राई भवति, जया णं उत्तरहे अट्ठारसमुलुत्ते दिवसे भवति तदा णं दाहिणढे यारसमुहुत्ता (राई भवइ, जया णं दाहिणहे अट्ठारसमुहुत्ता) तरे दिवसे भवति तदा णं उत्तरद्धे वारसमुष्टुत्ता राई भवइ, जता णं उत्तरहे अट्ठारसमुहत्ताणतरे दिवसे भवति तदा णं दाहिणद्धे बारसमुहुत्ता राई भवति, एवं णेतचं सगलेहि य अर्णतरेहि य एकेके दो दो आलावका, सबहिं दुवालसमुहुत्ता राई भवति, जाव ता जता णं जंबुद्दीवे २ दाहिणढे बारसमुहुत्तार्णतरे। दिवसे भवति तदा णं उत्सरद्धे दुवालसमुहुत्ता राई भवति, जया णं उत्तरद्धे दुधालसमुहुत्साणंतरे दिवसे भवति तदा णं दाहिणद्धे दुवालसमुहुत्ता राई भवति, तता णं जंबुद्दीवे २ मन्दस्स पच्चयस्स पुरस्थिमपचस्थिमेणं णेवत्थि पण्णरसमुहुत्ते दिवसे भवति पणेवत्थि पण्णरसमुहत्ता राई भवति, बोच्छिण्णाणं तत्थ राई[दिया पं० समणाउसो। एगे एवमाहंसु ३ । वयं पुण एवं वदामो, ता जंबुद्दीवे २ सूरिया उदीणपाईणमुग्ग-1 लिच्छति पाईणदाहिणमागच्छंति, पाईणदाहिणमुग्गच्छति दाहिणपडीणमागच्छति दाहिणपडीणमुग्गमच्छति पडीणउदीणमागच्छन्ति पडीणउदीणमुग्गच्छन्ति उदीणपाईणमागच्छन्ति, ता जता णं जंबुद्दीवे २|| दाहिणद्धे दिवसे भवति तदा णं उत्तरद्धे दिवसे भवति, जदा णं उ० तदा पं जंबुद्दीवे २ मंदरस्स परयस्स पुरच्छि A ~ 176~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy