________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [८], -------------------- प्राभृतप्राभृत -, -------- ----- मूलं [२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
८उदय
सूर्यप्रक- प्तिवृत्तिः
प्रत
सूत्राक
[२९]
दीप अनुक्रम [४३]
हुत्ते दिवसे भवति, जया णं उत्तरढे अट्ठारसमुहुत्ते दिवसे भवति तया णं दाहिणड्डेऽवि अट्ठारसमुहुत्ते दिवसे भवति, त(ज,दा णं जंबुद्दीवे २ दाहिणढे सत्तरसमुहुत्ते दिवसे भवति तया णं उत्तरडेवि सत्तरसमुष्टुत्ते दिवसे स्थितिभवति, जया णं उत्तरहे सत्तरसमुहुत्ते दिवसे भवति तदा णं दाहिणहेवि सत्सरसमुहत्ते दिवसे भवति, एवं
प्राभूत
सू३९ परिहावेतई,सोलसमुहुत्ते दिवसे पण्णरसमुहुत्ते दिवसे चउदसमुष्टुत्ते दिवसे तेरसमुहुत्ते दिवसे जाव णं जंयु-18 लाहीवे२ दाहिणड्ढे बारसमुहुत्ते दिवसे तया णं उत्तरद्धेवि बारसमुहुत्ते दिवसे भवति,जता णं उत्तरद्धे बारसमुहुत्ते दिवसे भवति तता णं दाहिणहेवि बारसमुहुत्ते दिवसे भवति, तता णं दाहिणडे बारसमुहुत्ते दिवसे भवति तता णं जंबुद्दीवे २ मंदरस्स पञ्चयस्स पुरच्छिमपस्थिमेणं सता पण्णरसमुहुत्ते दिवसे भवति सदा | पपणरसमुहुत्ता राई भवति, अवहिता णं तत्थ राइंदिया पण्णता समणाउसो, एगे एवमासु, एगे पुण 87 एबमाहंसु जता णं जंबुद्दीवे २ दाहिणद्धे अट्ठारसमुहुत्ताणतरे दिवसे भवति तया णं उत्तरद्धेवि अट्ठारसमुहत्ताणंतरे दिवसे भवइ, जया णं उत्तरडे अट्ठारसमुहत्ताणतरे दिवसे भवइ तता णं दाहिणहृवि अट्ठार
समुहत्ताणतरे दिवसे भवह एवं परिहावेतवं, सत्तरसमुहत्ताणतरे दिवसे भवति, सोलसमुहुत्ताणतरे०, पण्णबारसमुहत्ताणतरे दिवसे भवति, चोहसमुहत्ताणंतरे,तेरसमहत्ताणतरे०.जया णं जंबुद्दीवे २ दाहिण बारसमुसाहुत्ताणतरे दिवसे भवति तदा णं उत्तरद्धेवि बारसमुलुत्ताणतरे दिवसे, जता णं उत्तरद्धे वारसमुहुत्ताणतरे
दिवसे भवह तया णं दाहिणद्धेवि बारसमुहत्ताणतरे दिवसे भवति तदा णं जंबुदीचे २ मंदरस्स पचयस्स |
~ 175~