________________
आगम
(१७)
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [६], -------------------- प्राभृतप्राभृत-], -------- ----- मूलं [२७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक [२७]
45645625657
यावत सूर्यस्य भोज:-प्रकाशोऽवस्थितं भवति, किमुकं भवन्तिी, सूर्यसंवत्सरपर्यन्ते यदा सूर्यः सर्वाभ्यन्तरे मण्डले चारे | चरति तदा सूर्यस्य जम्बूद्वीपगतमोजः परिपूर्णप्रमाणं त्रिंशतं मुहूर्तान यावद् भवति, 'लेण पति ततः परं सर्वाबन्तरान्मण्डलात्परमित्यर्थः, सूर्यस्यौजोऽनवस्थितं भवति, कस्मादनवस्थितं भवतीति चेत्, अत आह-छम्मासे' इत्यादि, यस्मात्कारणात्सर्वाभ्यन्तरान्मण्डलात्परतः प्रथमान् सूर्यसंवत्सरसत्कान् पण्मासान् यावत्सूर्यो जम्बूद्वीपमतमोजः-प्रकाशंॐ प्रत्यहोरात्रमेकैकस्य त्रिंशदधिकाष्टादशशतसङ्ख्यभागसत्कस्य भागस्य हापनेन निर्वेष्टयति-हापयति, तदनन्तरं द्वितीयान पण्मासान् सूर्यसंवत्सरसत्कान यावत्सूर्यः प्रत्यहोरात्रमेकैकत्रिंशदधिकाष्टादशशतसङ्ख्यसत्कभागवर्द्धनेनौजः-प्रकाशमभिवर्द्धयति, एतदेव व्यकं ब्याचष्टे-'निक्खममाणे इत्यादि, सुगमम् , नवरं देशमिति-त्रिंशदधिकानामष्टादशशतसमानां भागानां सत्कं प्रत्यहोरात्रमेकैकं भाग, तेनोच्यते सर्वाभ्यन्तरे मण्डले परिपूर्णतया त्रिशतं मूहर्तान यावदवस्थितं सूर्यस्यौजस्ततः परमनवस्थितमिति, एतदेव चैतत्येन विभावयिषुः प्रश्नसूत्रमुपन्यस्यझाह-'तत्थे'त्यादि, तत्र-निष्कामन सूर्यो देश-यथोक्तरूपं निर्वेष्टपति प्रषिशनभिवर्द्धयतीत्येतस्मिन् विषये को हेतुः-का उपपत्तिरिति वदेत्, भगवानाह'ता अयन'मित्यादि, इदं जम्बूदीपवाक्यं पूर्ववत् परिपूर्ण पठनीयं व्याख्यानीयं च, ता जया णमित्यादि, तत्र यदा सूर्यः सर्वाभ्यन्तरमण्डलमुपसङ्कम्य चारं चरति तदा उत्तमकाष्ठाप्राप्त उत्कर्षकोऽष्टादशमुहूर्तो दिवसो भवति, जघन्या द्वादशमुहूर्ता रात्रिः, ततः सर्वाभ्यन्तरान्मण्डलादुक्तप्रकारेण निष्क्रामन् सूर्यो नवं संवत्सरमाददानो नवस्य संवत्सरस्य प्रथमेऽहोरात्रेऽभ्यन्तरानन्तरं द्वितीयं मण्डलमुपसङ्कम्य चारं चरति 'ता जया ण'मित्यादि, तत्र यदा सर्वाभ्यन्तरान
दीप
अनुक्रम [४१]
~170~