________________
आगम
(१७)
प्रत
सूत्रांक
[?]
+
॥१-५॥
दीप
अनुक्रम [५-९]
***
प्राभृत [१],
प्राभृतप्राभृत [१],
मूलं [१] + गाथाः || १ - ५ ||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्तिः)
सूर्यप्रज्ञ- प्राभृतानि, प्राभृतेषु चान्तरगतानि प्राभृतप्राभृतानि तदेवमुक्ता विंशतेरपि प्राभृतानामर्थाधिकाराः। सम्प्रति प्रथमे तिवृत्तिः * प्राभृते यान्यपान्तरालवतन्यष्टौ प्राभृतप्राभृतानि तेषामर्थाधिकारान् उपदिदिक्षुराह-( मल० ) ४
॥ ७ ॥
अत्र सूत्र २
बोबी मुत्ताण १ मदमंडलसंठिई २ । के ते चिन्नं परियरह ३ अंतरं किं चरंति य ४ ॥ ६ ॥ जग्गाहर केवइयं ५, केवतियं च विकंपइ ६ । मंडलाण य संठाणे ७, विक्खंभो ८ अट्ठ पाहुडा ॥ ७ ॥ ( सूत्र ) छप्पंच य सत्तेव य अट्ट तिनि य हवंति पडिवसी । पढमस्स पाहुडस्स हवंति एयाउ पडिवसी ॥ ८ ॥ सूत्रं ) पडिबत्तीओ उदए, तह अस्थमणेसु य। भियवाए कण्णकला, मुहस्ताण गतीति य ॥ ९ ॥ निक्खममाणे सिग्धगई पबिसंते मंदगईइ य । चुलसीइस पुरिसाणं, तेसिं च पडिवत्तीओ | १० || उदयम्मि अट्ठ भणिया भेदग्धाए दुबे य पडिवती । चत्तारि मुहुत्तगईए हुंति तइयंमि पडिवसी ॥ ११ ॥ ( सूत्र ) आबलिय १ मुहत्तग्गे २, एवं भागा य ३ जोगस्सा ४ | कुलाई ५ पुन्नमासी ६य, सन्निवाए७य संठिई ८ ॥ १२ ॥ तार ( प ) गं च ९ नेता य १०, चंदमग्गत्ति ११ यावरे । देवताण य अज्झयणे १२, मुहस्ताणं नामया इय १३ ॥ १३ ॥ दिवसा राइ कुत्ता य १४, तिहि १५ गोत्ता १६ भोयणाणि १७ य । आइचवार १८ मासा १९ य, पंच संवकछरा इय २० ॥ १४ ॥ जोइसस्स य दाराई २१, नक्खन्तविजए विय २२ । दसमे पाहुडे एए, बावीसं पाहुउपाहुडा ॥ १५ ॥ सूत्रं
प्रथमस्य प्राभृतस्य सरके प्रथमे प्राभृतप्राभृते मुहूर्त्तानां दिवसरात्रिगतानां वृद्ध्यपवृद्धी वक्तव्ये १, द्वितीयेऽर्द्धमण्ड
५
(द्वितियात् पञ्चमं ) मध्ये गाथा: ६-१५ वर्तते
For PP Use On
~ 11~
१ प्राभूते
१ प्राभूतप्राभृर्त
॥७॥
• सू. २-५