________________
आगम
चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:)
(१७)
प्राभत [२], .............-- प्राभतप्राभत [1. -------------------- मलं [२१] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१७], उपांग सूत्र - [६] “चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
२ प्राभुते
प्राभूतप्राभूत
सूत्रांक [२१]
दीप
सूर्यमज्ञ- मनुप्रविशति, प्रविश्य चाधः प्रत्यागच्छति-अधोभागवर्तिनं लोकं प्रकाशयन् प्रतिनिवर्त्तत इति भावः, अधः प्रत्यागत्य तिवृत्तिः चावरभुवः-अध:पृथिव्या अधोभागाद्विनिर्गत्येत्यर्थः, पौरस्त्याल्लोकान्तादूर्व प्रातः सूर्योऽकाये पूर्वसमुद्रे उत्तिष्ठति- (मल. उद्गच्छति, एवं सकलकालमपि, अत्रैवोपसंहारः 'एगे एवमासु' ७, एके पुनरेवमाहुः-पौरस्त्याल्लोकान्तादूर्व प्रथमतो ॥४७॥
बहूनि योजनानि ततः क्रमेण बहूनि योजनशतानि तदनन्तरं क्रमेण बहूनि योजनसहस्राणि दूरमूर्ध्वमुत्प्लुत्य-बुझ्या गत्वा अत्र-अस्मिन्नवकाशे प्रातः सूर्यो देवतारूपः सदावस्थायी उत्तिष्ठति-उद्गच्छति, स चोद्गतः सन्निम दक्षिणा - लोक-दक्षिणदिग्भाविनमर्द्धलोकं, दक्षिणं लोकस्यामित्यर्थः, तिर्यक्करोति-तिर्यक् परिश्रमन् दक्षिणलोकाई प्रकाशयतीत्यर्थः, दक्षिणं चार्द्धलोक तिर्यकुर्वन् तदैवोत्तरमलोकं रात्रौ करोति, ततः स सूर्यः क्रमेणेममर्द्धलोकमुत्तरं तिर्यकरोति,
तत्रापि तिर्यक् परिभ्रममन् उत्तरमर्द्धलोकं प्रकाशयतीत्यर्थः, उत्तरं चालोकं तिर्यपरिभ्रमणेन प्रकाशयन् तदैव दक्षिणMमर्जलो रात्रौ करोति, ततः स सूर्य इमी दक्षिणोत्तरार्द्धलोकी तिर्यकत्वा भूयोऽपि पौरस्त्याल्लोकान्तादूर्व प्रथमतो
बहूनि योजनानि गत्वा ततः क्रमेण बहूनि योजनशतानि तदनन्तरं बहूनि योजनसहस्राणि दूरमूर्ध्वमुत्प्लुत्य-गुळ्या गत्वा अत्र-अस्मिन्नवकाशे प्रातः सूर्य आकाशे उत्तिष्ठति-उद्गमछति, एवं सकल कालं, अत्रोपसंहारमाह-एगे एकमाहंसु'दा तदेवं परप्रतिपत्तीरुपदर्य स्वमतमुपदर्शयति-'वयं पुण' इत्यादि, वयं पुनरुत्पन्नकेवलज्ञानाः केवलज्ञानेन यथावस्थित वस्तूपलभ्य एवं-वक्ष्यमाणप्रकारेण वदामः, तमेव प्रकारमाह-'ता'इत्यादि, ता इति पूर्ववत्, जम्बूद्वीपस्य द्वीपस्योपरि यद्वा तद्वा मण्डलं चतुर्विंशत्यधिकेन शतेन छित्त्वा, चतुर्विशत्यधिकशतसक्वान् भागान् मण्डलं परिकल्प्ये
अनुक्रम
[३५]]
ॐॐॐ
॥४७॥
~ 101~