SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [१५] दीप अनुक्रम [२५] सूर्यप्रज्ञप्ति" - उपांगसूत्र - ५ ( मूलं + वृत्तिः) प्राभृतप्राभृत [४], मूलं [१५] प्राभृत [१] मुनि दीपरत्नसागरेण संकलित. आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः सूर्यप्रज्ञ- ४ चरंति तताणं अट्ठारसमुत्ता राई भवर चउहिं एगट्टिभागमुत्तेहिं ऊणा दुवालसमुटु दिवसे भवति चउहिं तिवृत्तिः एगट्टिभागमुहुत्तेहिं अहिए। एवं खलु एतेणुवारणं पविसमाणा एते दुवे सूरिया ततोऽणंतरातो लदाणंतरं मंड( मल० ) २ लाओ मंडल संकममाणा पंच २ जोयणाई पणतीसे एगद्विभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्संतरं नियुद्धे४ माणा २ सवन्तरं मंडल उबसंकमित्ता चारं चरंति, जया णं एते दुबे सूरिया सङ्घभंतरं मंडल उवसंकमित्ता चारं चरंति तता णं णवणउति जोयणसहस्साई छच्च चत्ताले जोयणसते अण्णमण्णस्स अंतरं कट्टु चारं चरंति, तता णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुत्ते दिवसे भवति, जहण्णिया दुवालसमुप्ता राई भवति, एस णं दोचे छमासे एस णं दोबस्स छम्मासस्स पज्जवसाणे एस णं आइचे संवच्छरे, एस णं आइचसवच्छरस्स पज्जवसाणे । (सूत्रं १५ ) चउत्थं पाहुडपाहुडं समन्तं ॥ १-४ ॥ ॥ २५ ॥ 'ता केवइयं एए दुवे सूरिया' इत्यादि, 'ता' इति प्राग्वत्, एतौ द्वावपि सूर्यौ जम्बूद्वीपगती कियत्प्रमाणं परस्परमन्तरं कृत्वा चारं चरतः, चरन्तावाख्याताविति भगवान् वदेत्, एवं भगवता गौतमेन प्रश्ने कृते सति शेषकुमतविषय| तत्त्वबुद्धिब्युदासार्थं परमतरूपाः प्रतिपत्तीदर्शयति-'तत्थ खलु इमाओ' इत्यादि, 'तत्र' परस्परमन्तरचिन्तायां खलुनिश्चितमिमाः- वक्ष्यमाणस्वरूपाः षट् प्रतिपत्तयो - यथास्वरुचि वस्त्वभ्युपगमलक्षणास्तैस्तैस्तीर्थान्तरीयैः श्रीयमाणाः प्रज्ञप्ताः, ता एव दर्शयति- 'तत्थेगे' इत्यादि, तेषां षण्णां तत्तत्प्रतिपत्तिप्ररूपकाणां तीर्थिकानां मध्ये एके तीर्थान्तरीयाः प्रथमं स्वशिष्यं प्रत्येवमाहुः - 'ता एग' मित्यादि, ता इति पूर्ववद्भावनीयः, एकं योजनसहस्रमेकं च त्रयस्त्रिंशदधिकं योजनशतं परस्पर Education International For Parts Only ~ 55~ १ प्राभृते ४ प्राभृतप्राभृतं ।। २५ ।।
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy