________________
आगम
(१६)
सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१], --------------------- प्राभृतप्राभृत [४], -------------------- मूलं [१५] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [१५]
दीप
कावणे जोयणसए नव य एगट्ठिभागे जोयणस्स अपणमण्णस्स अंतरं कट्टपारंचरति आहियत्ति वइज्जा, तदा
णं अट्ठारसमुहुत्ते दिवसे भवइ चाहिं एगट्ठिभागमुडुत्तेहिं ऊणे दुबालसमुहुत्ता राई भवद चरहिं एगट्ठिभागहै मुहुत्तेहिं अधिया, एवं खलु एतेणुवाएणं णिक्खममाणा एते दुवे सूरिया तलोणंतरातो तदाणंतरं मंडलातो मंडलं संकममाणा २पंच २ जोयणाई पणतीसं च एगट्ठिभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्स अंतरं अभियद्धेमाणा २. सबबाहिरं मंडलं जबसंकमिसा चारं चरति, तता णं एग जोयणसतसहस्सं छच सट्टे जोयणसते अण्णमण्णस्स अंतरं कह चारं परति, ससाणं उत्तमकट्ठपसा उछोसिया अट्ठारसमुहसा राई। भवह, जहण्णए दुवालसमुहले दिवसे भवति, एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे, ते पविसमाणा सूरिया दोचं छम्मासं अपमाणा पढमंसि अहोरसंसि बाहिराणंतरं मंडलं उवसंकमित्ता चार चरंति, ता जया णं एते दुवे सूरिया बाहिराणंतरं मंडलं बसंकमिसा चारं चरंति तदा णं एग जोयणसयसहस्सं छच्च चउप्पण्णे जोयणसते छत्तीसं च एगट्ठिभागे जोयणस्स अण्णमण्णस्स अंतरं कट्ठ चारं चरंति आहिताति बदजा, तदा णं अट्ठारसमुहत्ता राई भवई दोहिं एगट्ठिभागमुहत्तेहिं ऊणा दुवालसमुहुसे दिवसे| भवति दोहिं एगहिभागमुहत्तेहिं अहिए, ते पविसमाणा सरिया दोसि अहोरत्तंसि बाहिरं तचं मंडलं उवसंकमिशा चारं चरंति, ता जता णं एते दुवे सरिया बाहिरं तचं मंडलं उवसंकमित्ता चारं चरंति तता णं एग जोयणसयसहस्संछच अडयाले जोयणसते पावपणं च पगडिभागे जोयणस्स अण्णमण्णस्स अंतरं कह चारं
KARERA
अनुक्रम [२५]
~ 54~