SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ आगम (१६) सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१], -------------------- प्राभृतप्राभृत [४], --------------------- मूलं [१५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१५] दीप सूर्यप्रज्ञ- कटु ४, एगे दो दीवे दो समुहे अण्णमण्णस्स अंतरं कटु सूरिया चारं चरंति आहियाति वदेजा, एगे एका प्राभृते प्तिवृत्तिः माहंसु ५, एगे पुण एवमाहंसु तिणि दीवे तिणि समुद्दे अण्णमण्णस्स अंतरं कहु सूरिया चार चरंति आहिया प्राभूत ति वएज्जा, एगे एचमाहंसु ६, वयं पुण एवं वयामो, ता पंच पंच जोयणाई पणतीसं च एगहिभागे जोयणस्स प्राभूत ॥२४॥ एगमेगे मण्डले अण्णमण्णस्स अंतर अभिवढेमाणा वा निवढेमाणा वा सूरिया चारं चरंति । तत्थ पं को हेज आहिताति वदेवा, ता अयषणं जंबुद्दीवे २ जाव परिक्वेवेणं पण्णत्ते, ता जया णं एते दुवे सूरिया सचम्मतरमंडलं उबसंकमित्ता चारं चरति तदा णं णवणउतिजोयणसहस्साइंछचत्ताले जोपणसते अण्णमण्णस्स |अंतरं कहु चारं घरंति आहिताति वदेजा। तता णं उत्तमकट्ठपत्ते उकोसए अट्ठारसमुहुत्ते दिवसे भवति, जहपिणया दुवालसमुटुत्ता राई भवति, ते निक्खममाणा सरिया णवं संवच्छरं अयमाणा पतमसि अहोरसि अन्भितराणतरं मंडलं उवसंकमित्ता चारं चरंति, ता जता गं एते दुवे सरिया' अभितराणतरं मंडलं उवसंकमित्ता चारं चरति तदा ण नवनवति जोयणसहस्साई छच पणताले जोयणसते पणवीसं च लिएगहिमागे जोयणस्स अण्णमण्णस्स अंतरं कट्ट चारं चरति आहिताति वदेजा, तता णं अट्ठारसमुकुत्ते SAl॥२४॥ दिवसे भवति दोहिं एगट्ठिभागमुहत्तेहिं ऊणे दुवालसमुहत्ता राती भवति दोहि. एमविभागमुडसेहि अधिया, ते णिक्खममाणे सूरिया दोसि अहोरसि अभितरं तचं मंडलं उवसंकमिसा चारं चरतिता टोजता दुवे सूरिया अम्भितरं तचं मंडलं उवसंकमित्ता चार चरति तया णं नवनवई जोयणसहस्साई एच-1 अनुक्रम [२५] ~534
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy