________________
आगम
(१६)
"सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१५], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [१] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
%
प्रत
ockeckass
सूत्राक [८४]
%
दीप
ताणक्खत्तेणं मासेणं चंदे कति मंडलाई चरति ?, ता तेरस मंडलाई चरति, तेरस य सत्तविभागे मंडलालस्स, ता णक्खत्तणं मासेणं सूरे कति मंडलाई चरति ?, तेरस मंडलाई चरति, चोत्सालीसं च सत्तविभागे|
मंडलस्स, ता णक्खत्तेणं मासेणं णक्खत्ते कति मंडलाई चरति ?.ता तेरस मंडलाई चरति अद्धसीतालीस मच सत्तट्ठिभागे मंडलस्स । ता चंदेणं मासेणं चंदे कति मंडलाई चरति, चोइस चउभागाइं मंडलाई
चरति एगं च चञ्चीससतं भागं मंडलस्स, ता चंदेणं मासेणं सरे कति मंडलाई चरति , ता पपणरस चउभागूणाई मंडलाई चरति, एमं च चवीससयभागं मंडलस्स, ता चंदेणं मासेणं णक्खत्ते कति मंडलाई चरति , ता पण्णरस चउभागूणाई मंडलाई चरति उच्च चउचीससतभागे मंडलस्स, ता उडणा मासेणं चंदे कति मंडलाई चरति ?, ता चोइस मंडलाई चरति तीसं च एगट्ठिभागे मंडलस्स, ता उडणार
मासेणं सरे कति मंडलाइं चरति ?, ता पण्णरस मंडलाई चरति, ता उडणा मासेणं णक्वते कति मंडलाई। काचरति !, ता पण्णरस मंडलाइं चरति पंच य बाबीससतभागे मंडलस्स, ता आदिचेणं मासेणं चंदे कति हामंडलाई चरति !,ता चोइस मंडलाई चरति, एकारस भागे मंडलस्स. ता आदिच्चेणं मासेणं सरे कति मंड
लाई चरति !, ता पपणरस चउभागाहिगाई मंडलाई चरति, ता आदिघेणं मासेणं णक्खत्ते कति मंडलाई। शाचरति !, तापण्णरस चउभागाहिगाई मंडलाइं चरति पंचतीसं च चउवीससतभागमंडलाई चरति, ता अभिदावहिएण मासेणं चंदे कति मंडलाई चरति !, ता पणरस मंडलाई तेसीर्ति छलसीयसतभागे मंडलस्स, ताN
अनुक्रम [११२]
R
~ 504~