________________
आगम
(१६)
प्रत
सूत्रांक
[५]
दीप
अनुक्रम
[११३]
“सूर्यप्रज्ञप्ति” - उपांगसूत्र- ५ ( मूलं + वृत्तिः )
प्राभृतप्राभृत [-],
मूलं [८५]
आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः
प्राभृत [१५], मुनि दीपरत्नसागरेण संकलित..
सूर्यप्रक्षविवृत्तिः
( मल० )
॥२५०॥
अभिवहिते मासेणं सूरे कति मंडलाई चरति ?, ता सोलस मंडलाई चरति तिहिं भागेहिं ऊणगाई दोहिं अडवलेहिं सहि मंडल छित्ता, अभिवद्दितेणं मासेणं नक्खत्ते कति मंडलाई चरति ?, ता सोलस मंडलाई चरति सीतालीसएहिं भागेहिं अहियाई चोदसहिं अट्ठासी एहिं मंडलं छेत्ता (सूत्रं ८५ )
'तानकखते 'मित्यादि, ता इति पूर्ववत्, नक्षत्रेण मासेन चन्द्रः कति मण्डलानि चरति, एवं गौतमेन प्रश्ने कृते भगवा-सू८५ नाह - 'तेरसे'त्यादि, त्रयोदश मण्डलानि चतुर्दशस्य मण्डलस्य त्रयोदश सप्तषष्टिभागान् कथमेतदवसीयते इति चेत्, उच्चते, त्रैराशिकवलात् तथाहि--यदि सप्तपट्या नक्षत्रमासैरष्टौ शतानि चतुरशीत्यधिकानि मण्डलानां लभ्यन्ते तत एकेन नक्षत्रमासेन किं लभामहे ?, राशित्रयस्थापना - ६७१८८४ । १ । अत्रान्त्येन राशिना गुणनं जातः स तावानेव तस्य सप्तषष्ट्या भागहरणं लब्धानि त्रयोदश मण्डलानि चतुर्दशस्य च मण्डलस्य त्रयोदश पष्टिभागाः १२ । । 'ता नक्खत्तेण'मित्यादि सूर्यविषयं प्रश्नसूत्रं सुगमं, भगवानाह - 'ता तेरसे त्यादि, त्रयोदश मण्डलानि चतुर्दशस्य च मण्डलस्य चतुश्चत्वारिंशतं सप्तषष्टिभागान्, तथाहि-- यदि सप्तषष्ट्या नाक्षत्रैर्मासैर्नव शतानि पञ्चदशोत्तराणि मण्डलानां सूर्यस्य लभ्यन्ते तत एकेन नाक्षत्रेण मासेन कवि मण्डलानि लभामहे ?, राशित्रयस्थापना ६७ । ९१५ । १ । अत्रान्त्येन राशिना मध्यराशेर्गुणनं तत आद्येन राशिना भागहारो लब्धानि त्रयोदश मण्डलानि चतुर्दशस्य च मण्डलस्य चतुश्चत्वारिंशत् सप्तरष्टिभागाः १३ । । 'ता मक्खते त्यादि नक्षत्रविषयं प्रश्नसूत्रं सुगमं, भगवानाह - 'ता तेरसे'त्यादि, त्रयोदश मण्डलानि चतुर्दशस्य च मण्डलस्य अर्द्धसप्तचत्वारिंशतं - सार्द्धपट्चत्वारिंशतं सप्तपष्टिभागान् चरति,
For Pasta Use Only
१५ प्राभृते
नक्षत्रादिमासेश्चन्द्रादीनां चारः
~505~
|||२५० ॥