SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [४] दीप अनुक्रम [११२] “सूर्यप्रज्ञप्ति” - उपांगसूत्र -५ (मूलं + वृत्तिः) - प्राभृत [१५], मुनि दीपरत्नसागरेण संकलित. सूर्यप्रज्ञशिवृत्तिः प्राभृतप्राभृत [-], मूलं [८४] आगमसूत्र [ १६ ], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः ॥२४९॥ समापन्नो भवति तदा स ग्रहः पौरस्त्याद् भागात पूर्वेण भागेन प्रथमतचन्द्रमसं समासादयति समासाद्य च यथाससम्भवं योगं युनक्ति, यथासम्भवं योगं युक्त्वा पर्यन्तसमये यथासम्भवं योगमनुपरिवर्त्तयति, यथासम्भवमन्यस्य ग्रहस्य ( मल०) ४ योगं समर्धयितुमारभते इति भावः, योगमनुवर्त्य च स्वेन सह योगं विप्रजहाति, किं बहुना १, विगतयोगी चापि भवति । अधुना सूर्येण सह नक्षत्रस्य योगचिन्तां करोति- 'ता जया णमित्यादि, ता इति प्राग्वत्, यदा सूर्य गतिसमापन्नमपेक्ष्याभिन्निक्षत्रं गतिसमापन्नं भवति तदा तदभिजिन्नक्षत्रं प्रथमतः पौरस्त्याद् भागात् सूर्य समासादयति समासाद्य चतुरः परिपूर्णान् अहोरात्रान् पञ्चमस्य चाहोरात्रस्य षड् मुहर्त्तान् यावत् सूर्येण सह योगं युनक्ति, एवंप्रमाणं च कालं यावत् योगं युक्त्या पर्यन्तसमये योगमनुपरिवर्त्तयति, श्रवण नक्षत्रस्य योगं समर्पयितुमारभते इति भावः, अनुपरिवर्त्य च स्वेन सह योगं विजहाति विप्रजहाति, किंबहुना १, विगतयोगी चापि भवति, 'एवमित्यादि, एवमुक्तेन प्रकारेण पञ्चदशमुहूर्त्तानां शतभिषक्प्रभृतीनां पट् अहोरात्राः सप्तमस्य अहोरात्रस्य एकविंशतिर्मुहर्त्ताः त्रिंशन्मुहूर्तानां श्रवणादीनां त्रयोदश अहोरात्राश्चतुर्दशस्य अहोरात्रस्य द्वादश मुहूर्त्ताः पञ्चचत्वारिंशन्मुहूर्त्तानामुत्तर भद्रपदादीनां विंशतिरहोरात्रा एकविंशतितमस्य चाहोरात्रस्य त्रयो मुहूर्त्ताः क्रमेण सर्वे तावद् भणितव्याः यावदुत्तरापाढानक्षत्रं, तत्रोत्तराषाढा नक्षत्रगतमभिलापं साक्षाद्दर्शयति- 'ता जया णमित्यादि, सुगमं एतदनुसारेण शेषा अप्यालापाः स्वयं वक्तव्याः, सुगमत्वात्तु नोपदश्यन्ते । सम्प्रति सूर्येण सह ग्रहस्य योगचिन्तां करोति- 'ता जया णमित्यादि सुगमं ॥ अधुना चन्द्रादयो नक्ष त्रेण मासेन कति मण्डलानि चरन्तीत्येतन्निरूपयितुकाम आह For Palata Use Only ~ 503~ १३ प्राभृते चन्द्रादीनां गतितारत ४ सू ८४ ॥२४९॥
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy