SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ आगम (१६) सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१], -------------------- प्राभृतप्राभृत [२], --------------------- मूलं [१२-१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१२-१३] ॐॐ दीप सूर्यप्रज्ञ- प्रथमेऽहोरात्र बाह्यानन्तरां सर्वचाह्यस्य मण्डलस्याकिनीमुत्तरामर्द्धमण्डलसंस्थितिमुपसंक्रामति ततस्तस्मिन्नहोरात्रेऽनिमन्ते | 2 १प्राभृते प्तिवृत्तिः द्वितीयस्य षण्मासस्याऽहोरात्रे उत्तरस्या अर्द्धमण्डलसंस्थितेर्विनिःसृत्य बाह्यतृतीयां सबाह्यस्य मण्डलस्यावाकनी तृतीयांशप्राभृत(मल.) दक्षिणामर्द्धमण्डलसंस्थितिमुपसङ्कामति, तस्याश्च तृतीयस्था दक्षिणस्था मर्द्धमण्डलसंस्थितेरेकैकेनाहोरात्रेणैकामद्धमण्डलसं- प्राभृत स्थिति सङ्क्रामन् २ तावदवसेयो यावद् द्वितीयषण्मासपर्यवसानभूतेऽहोरात्रे सर्वाभ्यन्तरामुत्तरामर्द्धमण्डलसंस्थितियुक्सामति, तदेवं दक्षिणस्या अर्द्धमण्डलसंस्थितेः उत्तरस्यामर्डमण्डलसंस्थितौ नानात्वमुपदर्शित, एतदनुसारेण च स्वयमेव सूत्रालापको यथावस्थितः परिभावनीयः, सचैवं 'से निक्खममाणे सूरिए नव संवच्छरमयमाणे पढबंसि अहोरसि र उत्तराए अंतराए भागाए तस्साइपएसाए अम्भितराणतरं दाहिणं अद्धमंडलं संठिति उवसंकमित्ता चारं चरति, जया रिए अभितराणंतरं दाहिणं अग्रमंडलसंठिर्ति उबसंकमित्ता चार चरति तया णं अवारसमुहुचे दिवसे भवति दोहि गाडिभागमुहत्तेहि ऊणे दुवालसमुहुत्ता राई भवति दोहि पयहिभागमहत्तेहिं अहिया, से निक्सममाणे सूरिए दोसि बहो। रतसि दाहिणार अंतराए भागाए तस्सादिपदेसाए अभितर तच्चं उत्तरं अद्धमंडलसंठिई नवसंकमिचा पारंपति, Pl व्या गं अहारसमुहुने दिवसे भवति चाहिं एगहिभागमहत्तेहिं ऊणे, दुवालसमुहुत्ता राई भवति चरहिं पाहिभागम-४॥ हुत्तेहि अहिया, एवं खलु एएणं उबाएणं निक्सममाणे सरिए तयाणतराओ तयागंतरं संसि तंसि देसंसि संमत-11 डलसंठिई संकममाणे उत्तराप भागाए' तस्साइपएसाए सबबाहिरं दाहिणमद्धमंडलसंटिइं नवसंकमिया चारं काति, सा जया णं सूरिप सपबाहिरं वाहिणं अद्धमंडलसंठिड्भुवसंकमिता पारं चरति तक पं उच्चमकापसा उकोसिया महारस अनुक्रम [२२-२३] ~ 45~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy