SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ आगम (१६) सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१], --------------------- प्राभृतप्राभृत [२], -------------------- मूलं [१२-१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१२-१३] ++5154545 दीप मर्द्धमण्डलसंस्थितिमुपसङ्कम्य चार चरति तदा उत्तमकाठाप्राप्त उत्कर्षकः-उत्कृष्टः अष्टादशमुहूर्तप्रमाणो दिवसो भवति, सर्वजघन्या च द्वादशमुहर्ता रात्रिः, 'एस ण'मित्यादि, निगमनवाक्यं प्राग्वत्, तदेवमुक्ता दक्षिणा अर्द्धमण्डलसंस्थितिः। साम्प्रतमुत्तरामीमण्डलसंस्थितिं जिज्ञासुः प्रश्नयति-ता कहं ते इत्यादि, एतत्प्राग्वद् व्याख्येयं, 'ताजयाण* मित्यादि, ततो यदा सूर्यः सर्वाभ्यन्तरामुत्तरामर्द्धमण्डलसंस्थितिमुपसङ्काम्य चारं चरति तदा उत्तमकाष्ठाप्राप्त उत्कर्ष* कोऽष्टादशमुहूों दिवसो भवति, जघन्या च द्वादशमुहूर्चा रात्रिः, 'जहा दाहिणा तह चेव'त्ति यथा दक्षिणा अर्द्धमण्ड|लव्यवस्थितिः प्रागभिहिता तथा चैव-तेनैव प्रकारेणैषाऽप्युत्तरार्द्धमण्ड लव्यवस्थितिराख्येया, नवरं 'उत्तरे ठिओ अम्भितराणतरं दाहिणं उवसंकमइ, दाहिणाओ अभितरं तच्चं उत्तरं उवसंकमइ, एएणं उवाएणं जाव सबबाहिरं दाहिणं उवसंकमइ, सबबाहिराओ बाहिराणतरं उत्तरं उवसंकमइ, उत्तराओ बाहिरं तच्चं दाहिणं तच्चाओ दाहिणाओ संकममाणे २ जाव सबभंतरमुत्तरं स्वसंकमह'इति, नवरमय दक्षिणा मण्डलव्यवस्थितेरस्यामुत्तरार्द्धमण्डलव्यवस्थायां विशेषोन्यदुत। सर्वाभ्यन्तरे उत्तरस्मिन्नर्द्धमण्डले स्थितः सन् तस्मिन्नहोरात्रेऽतिक्रान्ते नवं संवत्सरमाददानः प्रथमस्य षण्मासस्य प्रथमेड-४ होरात्रे अभ्यन्तरानन्तरां सर्वाभ्यन्तरस्य मण्डलस्यानन्तरां दक्षिणामर्द्धमण्डलसंस्थितिमुपसङ्कामति, तस्मिन्नहोरात्रेऽतिकान्ते प्रथमस्य षण्मासस्य द्वितीयेऽहोरात्रेऽभ्यन्तरतृतीयां सर्याभ्यन्तरस्य मण्डलस्य तृतीयामुत्तरामर्द्धमण्डलसंस्थितिमुपसङ्कामति, एवं खल्वनेनोपायेन प्रागिव तावद् वक्तव्यं यावत्प्रथमस्य षण्मासस्य व्यशीत्यधिकशततमे अहोरात्रे पर्यवसानभूते सर्ववाह्यां दक्षिणामर्द्धमण्डलसंस्थितिमुपसङ्कामति, एतत्प्रधमस्य षण्मासस्य पर्यवसानं, ततो द्वितीयस्य षण्मासस्य अनुक्रम [२२-२३] ~ 44 ~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy