________________
आगम
(१६)
सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१], --------------------- प्राभृतप्राभृत [२], -------------------- मूलं [१२-१३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
5
प्रत सूत्रांक [१२-१३]
56
दीप
मुहुत्ता राई भवति, जहाए दुवालसमुहुत्ते दिवसे भवइ, एस पढमे छम्मासे एस गं पढमस्स छम्मासस्स फवसाणे,
से पविसमाणे सूरिए दोच्च छम्मासमयमाणे पढमंसि अहोरत्तंसि दाहिणाए अंतराए भागाए तस्साइपएसाए बाहिराणमातरं उत्तरं अद्धमंडलसंठिइमुवसंकमित्ता चार चरति, ता जया णं सूरिए बाहिराणंतरं उत्तरं अद्धमंडलसंठिइमुवसंक|मित्ता चारं चरति तया णं अट्ठारसमुहुत्ता राई भवइ दोहि य एगहिभागमुहुत्तेहि ऊणा दुवालसमुहुत्ते दिवसे भवइ चर(दो)हिं एगहिभागमुहुत्तेहिं अहिए, एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयाणंतराओ तयाणंतरं तंति तंसि देससि
तं ते अद्धमंडलसंठिई संकममाणे दाहिणाए अंतराए भागाए तस्सादिपएसाए सबभंतरं उत्तरं अहमंडलसंठिइमुवसंक४मित्ता चार चरइ, ता जया णं सूरिए सबभंतरं उत्तरं अमंडलसंठिई उवसंकमित्ता चार चरह तया णं उत्तमककृपत्ते उक्कोसिए अट्ठारसमुहुत्ते दिवसे भवति, जहनिया दुवालसमुहुत्ता राई भवतित्ति, एस णं दुच्चे छम्मासे'इत्यादि प्राग्वत् ॥ इति श्रीमलयगिरि विरचितायां सूर्यप्रज्ञप्तिटीकायां प्रथमस्य प्राभृतस्य द्वितीयं प्राभूतप्राभृतं समाप्तम् ।।
- - तदेवमुक्तं द्वितीय प्राभृतप्राभृतं, सम्पति तृतीयमभिधातव्यं, तत्र चार्थाधिकारश्चीर्णप्रतिचरणं, ततस्तद्विषयं प्रश्नसूत्रमाह
ता के ते चित्र पहिचरति आहितेति वदेवा, तत्थ खलु श्मे दुवे सूरिया पं०, तं०-भारहे चेव सूरिए एरवए चेव सूरिए, ता एते थे दुचे सूरिए पत्तेयं २तीसाए २ मुहत्तेहिं एगमेगं अद्धमंडलं चरति, सट्ठीए २ मुहुत्तेहिं एगमेग मंडलं संघातंति, ता णिक्खममाणे खलु एते दुवे सूरिया णो अण्णमण्णस्स चिण्ण पडिचरति, पविसमाणा खलु एते दुवे सूरिया अण्णमण्णस्स चिपणं पटिचरंति, तं सतमेगं चोतालं,तत्थ के हेऊ
अनुक्रम
[२२-२३]
अत्र प्रथमे प्राभृते प्राभृतप्राभृतं- २ परिसमाप्तं
अथ प्रथमे प्राभृते प्राभृतप्राभृतं- ३ आरभ्यते
~ 46~