SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ आगम “सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१२], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [७५] + गाथा(१) मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: H प्रत सुत्रांक [७५] गाथा शिवरात्रः,तस्यैव वर्षाकालस्य सम्बन्धिनि सप्तमे पर्वणि सति द्वितीयोऽवमरात्रस्तदनन्तरं शीतकालस्य तृतीये पर्वणि मूलापेक्षया एकादशे तृतीयोऽवमरात्रः तस्यैव शीतकालस्य सप्तमे पर्वणि मूलापेक्षया पञ्चदशे चतुर्धः तदनन्तरं ग्रीष्मकालस्य तृतीये पर्वणि | मूलापेक्षया एकोनविंशतितमे पञ्चमस्तस्यैव ग्रीष्मकालस्य सप्तमे पर्वणि मूलापेक्षया त्रयोविंशतितमे पष्ठः, तथा चोक्तम्"तइयम्मि ओमरतं कायर्ष सत्तमंमि पर्वमि । वासहिमगिम्हकाले चाउम्मासे विधीयते ॥ १॥" इह आषाढाद्या ऋतवो लोके प्रसिद्धिमैया, ततो लौकिकन्यवहारमपेक्ष्यापाढादारभ्य प्रतिदिवसमेकैकद्वापष्टिभागहान्या वर्षाकालादिगतेषु तृतीयादिषु पर्वसु यथोक्ता अवमरात्राः प्रतिपाद्यन्ते, परमार्थतः पुनः श्रावणबहुलपक्षप्रतिपल्लक्षणात् युगादित आरभ्य चतु-18 चतुःपातिक्रमे वेदितव्याः, अथ युगादितः कतिपर्वातिकमे कस्यां तिथाववमरात्रीभूतायां तया सह का तिथिः परिसमाप्तिं यास्यतीति चिन्तायामिमाः पर्वाचायोपदर्शिताः प्रश्ननिर्वचनरूपा गाथा:-"पाडिवयओमरते कइया विदया समप्पिहीइ तिही। विइयाए वा तइया तइयाए वा चउत्थी उ॥१॥ सेसासु चेव काहिइ तिहीसु बबहारगणियदिवासु ।। सुहुमेण परिलतिही संजायइ कमि पर्वमि ॥२॥ रूवाहिगा ऊऊया बिगुणा पवा हवंति कायबा । एमेव हवइ जुम्मे एक-11 तीसा जुया पबा ॥ ३॥” एतासां व्याख्या-इह प्रतिपद आरभ्य यावत्पञ्चदशी एतावत्यस्तिथयस्तासां च मध्ये प्रति|पद्यवमरात्रीभूतायां सत्यां कस्मिन् पर्वणि-पक्षे द्वितीया तिथिः समाप्स्यति-प्रतिपदा सह एकस्मिन्नहोरात्रे समाप्तिमुप-18 | यास्यतीति !, द्वितीयायां वा तिथाववमरात्रीभूतायां कस्मिन् पर्वणि तृतीया समाप्तिमेष्यति, तृतीयायां वा तिथाववम-11 रात्रीसम्पन्नायां कस्मिन् पर्वणि चतुर्थी निधनमुपयास्यति !, एवं शेषास्वपि तिथिषु व्यवहारगणितदृष्टासु-लोकप्रसिद्ध-11 दीप अनुक्रम [१०२-१०३] - 28-RD--DOR ~440~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy