SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [ ७५ ] गाथा दीप अनुक्रम [१०२ -१०३] प्राभृत [१२], मुनि दीपरत्नसागरेण संकलित.. सूर्यठिवृत्तिः ( मल० ) ॥२१७॥ “सूर्यप्रज्ञप्ति” - उपांगसूत्र -५ (मूलं + वृत्तिः) प्राभृतप्राभृत [-] मूलं [ ७५ ] + गाथा (१) . आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीत वृत्तिः Education International संजाइ ओमरत्तस्स । बावट्ठीए दिवसेहिं ओमरतं तओ हवr ॥ २ ॥" अनयोर्व्याख्या कर्म्ममासः परिपूर्णत्रिंशदहोरात्रप्रमाणश्चन्द्रमास एकोनत्रिंशदहोरात्रा द्वात्रिंशच्च द्वाषष्टिभागा अहोरात्रस्य ततश्चन्द्रमासस्य चन्द्रमासपरिमाणस्य ऋतुमासस्य च कर्म्ममासपरिमाणस्य च इत्यर्थः परस्परविश्लेषः क्रियते, विश्लेषे च कृते सति ये अंशा उद्धरिता दृश्यन्ते त्रिंशत् द्वाषष्टिभागरूपाः ते अवमरात्रस्य भागाः तयवमरात्रस्य परिपूर्ण मासद्वयपर्यन्ते भवति, ततस्तस्य सत्कारस्ते भागा मासस्यावसाने द्रष्टव्याः, यदि त्रिंशति दिवसेषु त्रिंशद् द्वाषष्टिभागा अवमरात्रस्य प्राप्यन्ते तत | एकस्मिन् दिवसे कतिभागाः प्राप्यन्ते, राशित्रयस्थापना - १० । ३० । १ । अत्रान्त्येन राशिना एककलक्षणेन मध्यमस्य राशेत्रिंशद्रूपस्य गुणनं, एकेन च गुणितं तदेव भवतीति जातास्त्रिंशदेव, तस्या आदिराशिना त्रिंशता भागे हृते लब्ध एकः आगतं प्रतिदिवसमेकैको द्वाषष्टिभागो लभ्यते, तथा चाह-'बावट्ठित्यादि, द्वाषष्टिभाग एकैको दिवसे दिवसे संजायते अवमरात्रस्य, गाथायामेकशब्दो दिवसशब्दश्चागृहीतवीप्सोऽपि सामर्थ्याद्वीप्सां गमयति नपुंसकनिर्देशश्च प्राकृतलक्षणवशात् तदेवं यत एकैकस्मिन् दिवसे एकैको द्वाषष्टिभागोऽवमरात्रस्य सम्बन्धी प्राप्यते ततो द्वापट्या दिवसैरेकोडवमरात्रो भवति, किमुक्तं भवति ? - दिवसे दिवसे अवमरात्रसत्कै के कद्वापष्टिभागवृद्ध्या द्वाषष्टितमो भागः सञ्जायमानो द्वापष्टितमदिवसे मूलत एवं त्रिषष्टितमा तिथिः प्रवर्त्तते इति, एवं च सति य एकषष्टितमोऽहोरात्र स्तस्मिन्ने कप ष्टितमा द्वाषष्टितमा च तिथिनिधनमुपगतेति द्वापष्टितमा तिथिलोंके पतितेति व्यवहियते, उक्तं च- "एक्कसि अहोर ते दोवि तिही जत्थ निहणमेज्जासु । सोत्थ तिही परिहायज्ञ” इति वर्षाकालस्य चतुर्मासप्रमाणस्य श्रावणादेः तृतीये पर्वणि सति प्रथमोऽ For Palsta Use Only ~439~ १२ प्राभूते चन्द्र चन्द्रन क्षेत्र करणं सू ७५ अवमरात्रिकरण ॥२१७॥
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy