________________
आगम
(१६)
"सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१२], --------------------- प्राभृतप्राभृत [-], -------------------- मूलं [७५] + गाथा(१) मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सुत्रांक [७५]
गाथा
सूर्यज्ञ- व्यवहारगणितपरिभावितासु पञ्चमी षष्ठी सप्तम्यष्टमी नवमी दशमी एकादशी द्वादशी त्रयोदशी चतुर्दशी पञ्चदशीरूपासु न निवृत्तिः शिष्यः प्रश्नं करिष्यति, यथा-सूक्ष्मेण-प्रतिदिवसमेकैकेन द्वापष्टिभागरूपेण लक्ष्णेन भागेन परिहीयमानायां तिथौ पूर्वस्याः अवमराषि(मल) पर्वस्या अमवमरात्रीभूतायास्तिथेरानन्तर्येण परापरा तिथिः कस्मिन् पर्वणि सञ्जायते समाप्तिः, पतदुक्तं भवति-चतुथ्यों करणं ॥२१८॥
तिथायवमरात्रीभूतायां कस्मिन् पर्वणि पञ्चमी समाप्तिमुपैति, पञ्चम्यां वा षष्ठी एवं यावत्पञ्चदश्यां तिचापवमरात्रीभूतायां सू ७५ कस्मिन् पर्वणि प्रतिपद्रूपा तिथिः समामोतीति शिष्यस्य प्रश्नमवधार्य निर्वचनमाचार्य आह-रूवाहिगाउ'इत्यादि इह याः शिष्येण प्रश्नं कुर्वता तिथय उद्दिष्टास्ता द्विविधास्तद्यथा-ओजोरूपा युग्मरूपाश्च, ओजो विषम युग्मं समं, तत्र या ओजोरूपास्ताः प्रथमतो रूपाधिकाः क्रियन्ते ततो द्विगुणास्तथा च सति तस्यास्तस्यास्तिथेयुग्मपर्वाणि निर्वाचनरूपाणि समागतानि | भवन्ति, 'एमेव हवइ जुम्मे इति या अपि युग्मरूपास्तिधयस्तास्वपि एवमेष-पूषोंनेष प्रकारेण करणं प्रवर्तनीयम् , नवरं द्विगुणीकरणानन्तरं एकत्रिंशद्युताः सत्यः पर्वाणि निर्वचनरूपाणि भवन्ति, इयमत्र भावना-यदाऽयं प्रश्नः कस्मिन् । सापर्वणि प्रतिपदि अवमरात्रीभूतायां द्वितीया समापयतीति, तदा प्रतिपत् किलोद्दिष्टा, सा च प्रथमा तिथिरित्येको धियते,
स रूपाधिकः क्रियते, जाते द्वे रूपे ते अपि द्विगुणीक्रियेते जाताश्चत्वार आगतानि चत्वारि पर्वाणि ततोऽयमर्थ:-युगादि-11 तश्चतुधे पर्यणि प्रतिपद्यवमरात्रीभूतायां द्वितीयासमाप्तिमुपयातीति, युक्तं चैतत् , तथाहि-प्रतिपद्युद्दिष्टायां चत्वारि पर्याणि १४ समागतानि पर्व च पश्चदशतिथ्यात्मकं ततः पञ्चदश चतुर्भिर्गुण्यन्ते जाता पष्टिः ६०, प्रतिपदि द्वितीया समापयतीति द्विरूपेश तत्राधिके प्रक्षिप्से जाता द्वाषष्टिः, सा च द्वापल्या भज्यमाना निरंश भागं प्रयच्छति, लब्ध एकक इत्यागतः प्रथमोऽवमरात्र |
दीप अनुक्रम [१०२-१०३]
RELIGunintentATE
~441~