________________
आगम
(१६)
“सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [६१-६२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक [६१-६२]
दीप अनुक्रम [८८-८९]]
ट्रातरं सत्तसहिभागतीसतिभागाणं सीमाविक्खंभो ते णं वारस, तंजहा-दो सतभिसया जाष दो जेट्ठा, तस्थ |
जे ते णक्खत्ता जेसि णं दो सहस्सा दसुसरा सत्तहिभागतीसतिभागाणं सीमाविक्खंभो ते णं तीसं, सं०-दो सवणा जाव दो पुवासादा, तत्थ जे ते णक्खत्ता जेसिणं तिषिण सहस्सा पण्णरसुत्तरा सत्तहिभागतीसतिभागाणं सीमाविक्खंभो ते णं बारस, तं०-दो उत्तरा पोट्टवता जाब उत्तरासादा वा (सूत्रं ६१) एतेसिणं छप्पण्णाए णक्खत्ताणं किं सता पादो चंदेण सद्धिं जोयं जोएंति, ता एतेसिणं छप्पण्णाए णक्खताणं किं सया सायं चंदेण सद्धिं जोयं जोएंति?, एतेसि णं छप्पण्णाए णक्खत्ताणं किं सया दुहा पषिसिय २चंदेण सद्धिं जोयं जोएंति?, ता एएसिणं छप्पण्णाए णक्खत्ताण न किंपितंज सया पादो चंदेण सद्धिं जोयं जोएंति, नो सया सागं चंदेण सद्धिं जोयं जोएंति, नो सया दुहओ पविसित्ता २ चंदेण सद्धिं जोयं जोएंति, णण्णत्व दोहिं अभीयीहि, ता एतेणं दो अभीयी पायंचिय२ चोत्तालीसं २ अमावासं जोएंति, णो चेव णं पुषिणमासिणिं (सूत्रं ६२) | 'ता कहं ते'इत्यादि, ता इति पूर्ववत् , कथं !-केन प्रकारेण कियत्या विभागसश्यया इत्यर्थः, भगवन् ! त्वया सीमाविकम्भ आख्यात इति वदेत् , भगवानाह-'ता एएसि ण'मित्यादि, इहाष्टाविंशत्या नक्षत्रैः स्वगत्या स्वस्वकालपरिमाणेन क्रमशो यावत् क्षेत्रं बुस्सा व्याप्यमान सम्भाव्यते तावदेकमर्द्धमण्डलमुपकल्प्यते, एतावत्प्रमाणमेव द्वितीयमधमण्डलमित्येवंप्रमाणे बुद्धिपरिकल्पितमेकं परिपूर्णमण्डलं, तस्य मण्डलस्य 'मण्डल सयसहस्सेण अहाणउए सएहिं छिचा इस
~358~