SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ आगम (१६) “सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], -------------------- मूलं [६१-६२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: सूर्यमज्ञ- प्रत सूत्रांक [६१-६२] (मल ॥१७७॥ दीप अनुक्रम [८८-८९]] नक्खत्ते खेत्तपरिभागे नक्खत्तविजए पाहुडे आहियत्तिबेमि' इति वक्ष्यमाणवचनात् अष्टानवतिशताधिकशतसहस्रवि-१०प्राभूते |भागैविभज्यते, किमेवंसयानां भागानां कल्पने निबन्धनमिति चेत् , उच्यते, इह त्रिविधानि नक्षत्राणि, तद्यथा-समक्षे-४२२मा भूतबाणि अर्धक्षेत्राणि क्षेत्राणि च, तत्र यावत्प्रमाणं क्षेत्रमहोरात्रेण गम्यते नक्षत्रैस्तावत्क्षेत्रप्रमाणं चन्द्रेण सह योग यानि प्राभूत गच्छंति तानि समक्षेत्राणि, तानि च पश्चदश, तद्यथा-श्रवणो धनिष्ठा पूर्वभद्रपदा रेवती अश्विनी कृत्तिका मृगशिरःITTH नक्षत्रसीमापुष्यो मघा पूर्वफाल्गुनी हस्तः चित्राऽनुराधा मूलः पूर्वाषाढा इति, तथा यानि अहोरात्रप्रमितस्य क्षेत्रस्याई चन्द्रेण सह योगमश्नुवते तान्यर्द्धक्षेत्राणि, तानि च षट् , तद्यथा-शतभिपक भरणी आर्द्रा अश्लेषा स्वातिये॒ष्ठेति, तथा द्वितीयमर्धे यस्य तत् व्यर्ड, सार्थमित्यर्थः, व्यर्द्धमर्दाधिक क्षेत्रमहोरात्रप्रमितं चन्द्रयोगयोग्य येषां तानि वईक्षेत्राणि, तान्यपि षट् , तद्यथा-उत्तरभद्रपदा उत्तरफाल्गुनी उत्तराषाढा रोहिणी पुनर्वसु विशाखा चेति, तत्र सीमापरिमाणचिन्तायामहोरात्रः सप्तषष्टिभागीक्रियते इति समक्षेत्राणां क्षेत्रं प्रत्येक सप्तपष्टिभागाः परिकल्प्यन्ते, अर्द्धक्षेत्राणां त्रयस्त्रिंशत् अर्द्ध च, व्यर्द्ध|क्षेत्राणां शतमेकमई च, अभिजिन्नक्षत्रस्य एकविंशतिः सप्तपष्टिभागाः, समक्षेत्राणि च नक्षत्राणि पश्चदशेति सप्तषष्टिः पश्चदशभिगुण्यते, जातं सहस्र पश्चोत्तरं १००५, अर्द्धक्षेत्राणि पडिति ततः सार्दा त्रयस्त्रिंशत् पनिर्गुण्यते, जाते द्वे शते। |एकोत्तरे २०१, व्यर्द्धक्षेत्राण्यपि पटू , ततः शतमेकमर्द्धं च पनिस्ताव्यते, जातानि षट् शतानि युत्तराणि ६०३, अभिजिन्नक्षत्रस्य एकविंशतिः, सर्वसङ्ख्यया जातानि अष्टादश शतानि त्रिंशदधिकानि १८३०, पतावद्भागपरिमाणमेकमर्च- १७७॥ मण्डलमेतावभागमेव द्वितीयमिति त्रिंशदधिकाम्यष्टादश शतानि द्वाभ्यां गुण्यन्ते जातानि पत्रिंशच्छतानि पश्याधि ॐ + 044-256++ ~359~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy