SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ आगम “सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) (१६) प्राभत [१०], ..............--- प्राभतप्राभूत [२२], ...... ....- मूलं [६०] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [६०] प्रज्ञ- सुगम, इह भरतक्षेत्रे प्रतिदिवसमष्टाविंशतिरेव नक्षत्राणि चारं चरन्ति, ततः पूर्वमस्य दशमस्य प्राभृतस्य द्वितीये प्राभू- माभृते तिवृत्तिः तप्राभृतेऽष्टाविंशतेर्नक्षत्राणां चन्द्रमसा सूर्येण च सह योगपरिमाणं चिन्तितं, सम्पति पुनः सकलमेव जम्बूद्वीपमधिकृत्य २२ प्राभूतमल) नक्षत्राणि चिन्त्यमानानि वर्तन्ते, तानि च सर्वसङ्ख्यया षट्पञ्चाशत् , ततस्तेषां सर्वेषामपि चन्द्रसूर्याभ्यां सह योगमधिकृत्य प्राभृते मुहर्तपरिमाणं चिचिन्तयिषुरिदमाह-ता एएसि ण'मित्यादि, एतच्च प्रागुकद्वितीयप्राभृतप्राभृतवत्परिभावनीयम् नक्षत्रसीमा॥१७६॥ तदेवं कालमधिकृत्य चन्द्रमसा सूर्येण च सह योगपरिमाणं चिन्तितं, सम्पति क्षेत्रमधिकृत्य तच्चिचिन्तयिषुः प्रथमतः विक्रमादि सू६१-१२ सीमाविष्कम्भविषयं प्रश्नसूत्रमाह- ता कहं ते सीमाविक्खंभे आहितेति वदेज्जा', ता एतेसि गं छप्पण्णाए णक्खत्ताणं अत्थि णक्खत्ता जेसि णं छसया तीसा सत्तहिभागतीसतिभागाणं सीमाविक्खंभो, अस्थि णक्वत्ता जेसि णं सहस्सं पंचोसरं सत्तसहिभागतीसतिभागाणं सीमाविक्खंभो, अत्थि णक्खत्ता जेसिणं दो सहस्सा दसुत्सरा सत्तविभाग तीसतिभागाणं सीमाविक्खंभो, अस्थि णक्खत्ता जेसि गं तिसहस्सं पंचदमुत्तरं सत्ससहिभागतीसती भागाणं सीमाविक्खंभो, ता एतेसिणं छप्पण्णाए णक्खत्ताणं कतरे णक्खत्ता जेसिणं छसया तीसा तं चेवन लाउचारेतर्ष, ता एएसि णं छप्पण्णाए णक्खत्ताणं कयरेणखत्ता जेसिणं तिसहस्सं पंचदमुत्तरं सससहिभाग-1 ॥१७६॥ तीसहभागाणं सीमाविक्खंभो, ता एतेसिणं छप्पण्णाए णक्खत्ता णं तत्थ जे ते णवत्ता जेसिणंछ सला| तीसा सत्तद्विभागतीसतिभागेणं सीमाविक्खंभो ते णं दो अभीयी, तत्थ जे ते णक्खत्ता जेसि णं सहस्सं पंचु दीप अनुक्रम [८७] ~ 357~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy