SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ आगम (१६) “सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], --------------------- प्राभृतप्राभृत [२०], -------------------- मूलं [१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [५७] 25 दीप 18 मेव रानिन्दिवानां परिमाणमुफ, "तिन्नि अहोरत्तसया छावहा भक्खरो हवइ वासो । तिन्नि सया पुण सहा कम्मो संव-13१० प्राभूते प्तिवृत्तिः च्छरो होइ ॥१॥ तिन्नि अहोरत्तसया चउपन्ना नियमसो हवइ चंदो । भागो य बारसेव य बावडिकएण छेएण ॥२॥ २० प्राभृत. (मल.) क तिन्नि अहोरत्तसया सत्तावीसा य होति नक्षत्ता । एक्कावन्नं भागा सत्तविकएण छेएण॥३॥ तिन्नि अहोरत्तसया तेसी- प्राभृते ॥१६॥ ईचेव होइ अभिवडी । चोयालीसं भागा बावहिकएण छेएण ॥४॥ एताश्चतस्रोऽपि गाधाः सुगमाः, इदं च प्रतिसं- युगसंवत्स वत्सरं रात्रिन्दिवपरिमाणमप्रेऽपि वक्ष्यति परमिह प्रस्तावादुक्कं । सम्प्रति विनेयजनानुग्रहाय संवत्सरसङ्ख्यातो माससङ्ख्या वापर पर्वकरणानि प्रदर्श्यते-तत्र सूर्यसंवत्सरस्य परिमाणं त्रीणि शतानि षटूषयधिकानि रात्रिन्दिवानां द्वादशभिश्च मासैः संवत्सरस्तत्र त्रयाणां शतानां षट्पट्याधिकानां द्वादशभिर्भागो हियते, लन्धाः त्रिंशत् ३०, शेषाणि तिष्ठन्ति षट्, ते अर्द्ध क्रियते, जाता द्वादश, ततो लब्धमेकं दिवसस्यार्द्ध मेतावत्परिमाणः सूर्यमासः, तथा कर्मसंवत्सरस्य परिमाणं त्रीणि शतानि | पश्यधिकानि रात्रिन्दिवानां तेषां द्वादशभिर्भागे हृते लब्धात्रिंशदहोरात्रा एतावत्कर्ममासपरिमाण, तथा चन्द्रसंवत्स-1 रस्य परिमाणं श्रीण्यहोरात्रशतानि चतुष्पश्चाशदधिकानि द्वादश च द्वापष्टिभागा अहोरात्रस्य, तत्र त्रयाणां शतानां चतुष्पश्चाशदधिकानां द्वादशभिभोगे हते लब्धा एकोनत्रिंशदहोरात्राः, शेषाः तिष्ठन्ति षट् अहोरात्राः, ते द्वापष्टिभागकरणार्थ द्वाषष्ट्या गुण्यन्ते, जात्तानि त्रीणि शतानि द्विसप्तत्यधिकानि ३७२, येऽपि द्वादश द्वापष्टिभागा उपरितना P१६९॥ स्तेऽपि तत्र प्रक्षिप्यन्ते जातानि त्रीणि शतानि चतुरशीत्यधिकानि, तेषां द्वादशभिर्भागे हते लब्धा द्वात्रिंशत् द्वापष्टिभागा, |एतावच्चन्द्रमासपरिमाणं । तथा नक्षत्रसंवत्सरस्य परिमाणं त्रीणि शतानि सप्तविंशत्यधिकानि रात्रिन्दिवानामेकस्य च रात्रि 945 अनुक्रम [७८] ~343~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy