________________
आगम
(१६)
“सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], --------------------- प्राभृतप्राभृत [२०], -------------------- मूलं [१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
[५७]
45
दीप
सरोऽभिवतिसंवत्सरश्च, तत्र नक्षत्रचन्द्राभिवतिसंवत्सराणां स्वरूपं प्रागेवोक्तमिदानी परतुसंवत्सरादित्यसवत्सरयो स्वरूपमुच्यते-तत्र द्वे घटिके एको मुहूर्त्तत्रिंशन्मुहूर्त्ता अहोरात्रः पञ्चदश परिपूर्णा अहोरात्राः पक्षः द्वौ पक्षी मासो द्वादश मासाः संवत्सरो, यस्मिंश्च संवत्सरे त्रीणि शतानि पधाधिकानि परिपूर्णान्यहोरात्राणां भवति एष ऋतुसंवत्सर, ऋतवो लोकप्रसिद्धाः वसन्तादयः तत्प्रधानः संवत्सर ऋतुसंवत्सरः, अस्य चापरमपि नामदयमस्ति, तद्यथा-कर्मसंव-14 त्सरः सवनसंघरसरः, तत्र कर्म-लौकिको व्यवहारस्तत्प्रधानः संवत्सरः कर्मसंवत्सरः, लोको हि प्रायः सर्वोऽप्यनेनवाला संवत्सरेण व्यवहरति, तथा चैतद्गतं मासमधिकृत्यान्यत्रोकम्-"कम्मो निरंसयाए मासो वषहारकारगी डोए । सेसा-1 ओ संसयाए पवहारे दुकरो चित्तुं ॥१॥" तथा सवनं-कर्मसु प्रेरणं 'पू प्रेरणे' इति वचनात् तत्प्रधानः संवत्सरा सब-1 नसंवत्सर इत्यप्यस्य नाम, तथा चोक्त-"वे नालिया मुहत्तो सही उण नालिया अहोरत्तो । पमरस अहोरसा पक्लो तीस दिणा मासो ॥१॥ संवच्छरोज बारस मासा पक्खा य ते चउधीस । तिनेच सथा सट्ठा हवंति राइंदियाणं तु ॥२॥ एसो उ कमो भणिओ निअमा संवच्छरस्स कम्मस्स । कम्मोसि सावणोत्ति य उउइत्तिय तस्स नामाणि ॥३॥" तथा यावता कालेन षडपि प्रावृडादयः ऋतवः परिपूर्णाःमावृत्ता भवन्ति तावान् कालविशेष आदित्यसंवत्सरः, उकै च"छप्पि उकपरियहा एसो संयच्छरो उ आइचो" तत्र यद्यपि लोके पश्यहोरात्रप्रमाणः प्रावृडादिक मातुः मसिद्ध तथापिण परमार्थतः स एकषष्ट्यहोरात्रप्रमाणो वेदितव्यः, तथैवोक्षरकालमव्यभिचारदर्शनात् , अस एव चास्मिन् संवत्सरे जोगिन शतामि यदपथ्यधिकानि रात्रिन्दिवानां द्वादशभिश्च मासैः संवत्सरं भवति, तथा चान्यत्रापि पश्चस्वपि संघत्सरेषु यथोक्त
अनुक्रम [७८]
~342~