________________
आगम
(१६)
“सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२०], -------------------- मूलं [१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
सूर्यमज्ञतिवत्तिः
प्रत सूत्रांक
(मरु०)
॥१६॥
[१६]
दीप अनुक्रम [७७]
ENTERTAINXXX
प्रक्षिप्यते, जाता चतुस्त्रिंशत् ३४, सा चतुर्विशत्यधिकस्य शतस्य भागं न प्रयच्छति ततस्तस्याई क्रियते, जाताः सप्त- १०याभृते दश, ते त्रिंशता गुण्यन्ते, जातानि पश्च शतानि दशोत्तराणि ५१०, तेषां द्वाषष्ट्या भागो हियते, लब्धा अष्टौ ८, शेषा- २०प्राभूतस्तिष्ठन्ति चतुर्दश १४, तत छेद्यच्छेदकराश्योरद्धेनापवर्तना, लब्धाः सप्त एकत्रिंशत्भागाः, आगतं तृतीयं पर्व चरमे-12
प्राभृते होरात्रे अष्टौ मुहूर्तानेकस्य सप्त एकत्रिंशद्भागानतिक्रम्य समाप्तिं गतमिति । चतुर्थपर्वजिज्ञासायां चतुष्को प्रियते, स|
युगसंवत्स किल कृतयुग्मराशिरिति न किमपि तत्र प्रक्षिप्यते, चत्वारश्चतुर्विंशत्यधिकस्य शतस्य भागं न प्रयच्छति, ततस्तेऽर्द्ध क्रियन्ते,
राःसू ५६
पर्वकरणात जाती द्वी, ती त्रिंशता गुण्येते, जाता पष्टिः ६०, तस्या द्वाषष्ट्या भागो हियते, भागश्च न लभ्यते इति छेद्यच्छेदकराश्योरद्धेनापवर्तना, जातात्रिंशदेकत्रिंशद्भागाः आगतं चतुर्थं पर्व चरमेऽहोरात्रे मुहूर्तस्य त्रिंशतमेकत्रिंशद्धागानतिक्रम्य समाप्ति गच्छतीत्येवं शेषेष्वपि पर्वसु भावनीयं । चतुर्विशत्यधिकशततमपर्वजिज्ञासायां चतुर्विंशत्यधिकं शतं ध्रियते, तस्य किल चतुभिर्भागे हते न किमपि शेषमवतिष्ठते इति कृतयुग्मोऽयं राशिः, ततोऽत्र न किमपि प्रक्षिप्यते, ततश्चतुर्विशत्यधिकेन शतेन | |भागो हियते, जातो राशिनिलेपः, आगतं परिपूर्ण चरममहोरात्र भुक्त्वा चतुर्विंशतितम पर्व समाप्तिं गतमिति । तदेवं यथा|४|| पूर्वाचार्यरिदमेव पर्वसूत्रमवलम्ब्य पर्वविषयं व्याख्यानं कृतं तथा मया विनेयजनानुग्रहाय स्वमत्यनुसारेणोपदर्शित, सम्मति प्रस्तुतमनुश्रियते-तत्र युगसंवत्सरोऽभिहितः, साम्प्रतं प्रमाणसंवत्सरमाह
॥१६॥ -ता पमाणसंवच्छरे पंचविहे पं०, तं०-नक्षत्ते चंदे उड़ आइये अभिवहिए (सूत्रं ५७)॥ MI-- 'पमाणे'त्यादि, प्रमाणसंवत्सरः पञ्चविधः प्रज्ञप्तः, तद्यथा-नक्षत्रसंवत्सर वातुसंवत्सरचन्द्रसंवत्सर। आदित्यसंव-15
~341~