SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ आगम (१६) “सूर्यप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], --------------------- प्राभृतप्राभृत [२०], -------------------- मूलं [१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१६], उपांग सूत्र - [9] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [५७] दीप न्दिवस्य एकपत्राशत्सप्तपष्टिभागाः, तत्र प्रयाणां शतानां सप्तविंशत्यधिकानां द्वादशभिभागो हियते, लब्धाः सप्तविंशति-1X रहोरात्राः, शेपास्त्रयस्तिष्ठन्ति, ततस्तेऽपि सप्तषष्टिभागकरणार्थं सप्तपध्या गुण्यन्ते, जाते द्वे शते एकोत्तरे २०१, येऽपि च उपरितना एकपश्चाशत्सप्तषष्टिभागास्तेऽपि तत्र प्रक्षिप्यन्ते, जाते द्वे शते द्विपश्चाशदधि २५२, तेषां द्वादशभिर्भागे हते लब्धा एकविंशतिः सप्तपष्टिभागाः, एतावनक्षत्रमासपरिमाणं, तथा अभिवर्द्धितसंवत्सरस्य परिमाणं त्रीणि रात्रिन्दिवशतानि ज्यशीत्यधिकानि चतुश्चत्वारिंशच द्वाषष्टिभागा रात्रिन्दिवस्य, तत्र त्रयाणां शतानां ध्यशीत्यधिकानां द्वादश भिर्भागो हियते, लब्धा एकत्रिंशदहोरात्राः शेषास्तिष्ठन्त्यहोरात्रा एकादश, ते च चतुर्विशत्युत्तरशतभागकरणार्थ चतुट्रविशत्युत्तरशतेन १२४ गुण्यन्ते, जातानि त्रयोदश शतानि चतुःषष्यधिकानि १३६४, येऽपि चोपरितनाश्चतुश्चत्वारिं शद् द्वापष्टिभागास्तेऽपि चतुर्विशत्युत्तरशतभागकरणार्थं द्वाभ्यां गुण्यन्ते, जाताऽष्टाशीतिः, साऽनन्तरराशी प्रक्षिप्यते, जातानि चतुर्दश शतानि द्विपश्चाशदधिकानि १४५२, तेषां द्वादशभिर्भागो ह्रियते, लब्धमेकविंशत्युत्तरं शतं चतुर्विंशइत्युत्तरशतभागाना, एतावदभिवद्धितमासपरिमाणं, तथा चोक्तम्-"आइच्चो खलु मासो तीस अद्धं च सावणो तीसं । *चंदो एगुणतीसं विसहिभागा य बत्तीस ॥१॥ नक्खत्तो खलु मासो सत्तावीसं भवे अहोरत्ता । अंसा य एकवीसा सत्तविकएण छेएण ॥२॥ अभिवहिजो य मासो एकतीसं भवे अहोरचा । भागसयमेगवीसं चउवीससएण छेएणं ॥शा सम्प्रति एतैरेव पचभिः संवत्सरैः प्रागुक्तस्वरूपं युग-पञ्चसंवत्सरात्मक मासानधिकृत्य प्रमीयते, तत्र युग-ग्रागुदितस्वरूपं यदि सूर्यमासर्विभज्यते ततः पष्टिः सूर्यमासा युगं भवन्ति, तथाहि-सूर्यमासे सा खिंशदहोरात्रा युगे चाहोरात्रा CCESS अनुक्रम [७८] ~344~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy