SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [११] दीप अनुक्रम [२१] “सूर्यप्रज्ञप्ति” - उपांगसूत्र -५ (मूलं + वृत्तिः) प्राभृतप्राभृत [१], मूलं [११] आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः प्राभृत [१] मुनि दीपरत्नसागरेण संकलित. निक्खममाणे सूरिए नवं संवच्छरं अयमाणे पढमंसि अहोरन्तंसि अभितरं मंडल उवसंकमित्ता चारं चरति, ता जयाणं सूरिए अभिंतरानंतर मंडलं उवसंकमित्ता चारं चरति तदा णं अहारसमुहुत्ते दिवसे भवति दोहिं एगट्टभागमुहुत्तेहिं ऊणे, दुबालसमुहुत्ता राती भवति दोहिं एगट्टिभागमुहुत्तेहिं अधिया, से णिक्खममाणे सुरिए दोसि अहोरतंसि अन्नंतरं तचं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए अभितरं तवं मंडल उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुह ते दिवसे भवति चाहिं एगट्टिभागमुहतेहिं ऊणे दुवालसमुहुत्ता राती भवति चउहिं एगट्टिभागमुहुत्तेहिं अहिया, एवं खलु एएणं उवाएणं क्विममाणे सूरिए एगमेगे मंडले दिवसे खेत्तस्स णिबुद्धेमाणे २ रतणिक्सस्स अभिबुट्टेमाणे २ सबपाहिरमंडल उवसंकमित्ता चारं चरति, ता जया णं सूरिए सवन्भंतरातो मंडलाओ सङ्घबाहिरं मंडलं उबसंकमित्ता चारं चरति तता णं सभंतरमंडलं पणिधाय एगेणं तेसीतेणं राईदियसतेणं तिणि छाबट्ट एगडिंग हुत्ते सते दिवसे खेत्तस्स णिवुद्धित्ता रतणिक्खेतस्स अभिवृद्धिन्ता चारं चरति, तदा णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राती भवति, जहण्णए वारसमुहुत्ते दिवसे भवति, एस णं पढमे छम्मासे एस णं पढमं छम्मासस्स पजबसाणे । से पचिसमाणे सूरिए दोचं छम्मासं अपमाणे (आयमाणे ) पढमंसि अहो रन्तंसि बाहिरातरं मंडलं उवसंकमेता चारं चरति, ता जया णं सुरिए वाहिराणंतरं मंडलं उबसंकमित्ता चारं चरति तदा णं अट्ठारसमुहसा राती भवति, दोहिं एगट्टिभागमुहुतेहिं अहिए, से पविसमाणे सूरिए Education Internationa For Penal Use On ~ 28~
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy