SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [९-१०] दीप अनुक्रम [१९-२०] “सूर्यप्रज्ञप्ति” - उपांगसूत्र -५ (मूलं + वृत्तिः) प्राभृत [१], मुनि दीपरत्नसागरेण संकलित. मूलं [९-१०] प्राभृतप्राभृत [१] आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः सूर्यप्रज्ञ कियता 'रात्रिदिवाश्रेण' रात्रिदिवपरिमाणेन आख्याता इति वदेत् ? अत्र प्रतिवचनं 'ता तिन्नि' इत्यादि, एषा अद्धा शिवृत्तिः ४ रात्रिन्दिवाप्रेण त्रिभी रात्रिदिवसशतैः पट्षष्टेः-पट्षष्ट्यधिकैराख्याता इति, स्वशिष्येभ्यो वदेत् । पुनः पृच्छति 'ता ( मल० ) * एयाए ण'मित्यादि, 'ता' इति पूर्ववत्, एतया एतावत्या षट्षष्ट्यधिकरात्रिन्दिवशतन्त्रयपरिमाणया अद्धया कति मण्डलानि सूर्यो द्विकृत्वश्चरति १, कति वा मण्डलान्येकवारमिति शेषः, अत्र प्रतिवचनवाक्यम्- 'ता चुलसीय मित्यादि, सामान्यतश्चतुरशीतं चतुरशीत्यधिकं मण्डलशतं चरति, अधिकस्य मण्डलस्य सूर्यसत्कस्याभावात्, 'तत्रापि' चतुरशीतशतमध्ये 'शीतं' व्यशीत्यधिकं मण्डलशतं द्विकृत्वश्चरति, तद्यथा सर्वाभ्यन्तरान्मण्डलाद्वहिर्निष्क्रामन् सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशंश्च, द्वे च मण्डले - सर्वाभ्यन्तर सर्व बाह्यरूपे 'सकृद्'एकैकं वारं 'चरति' परिभ्रमति । भूयः प्रश्नयति- ॥ ११ ॥ Educatin internation जइ खलु तस्सेव आदिवस्स संवच्छरस्स सयं अट्ठारसमुत्ते दिवसे भवति स अट्ठारसमुत्ता राती भवति स दुवालसमुह से दिवसे भवति सई दुवालसमुत्ता राती भवति, पढमे छम्मासे अस्थि अट्ठारसमुहुत्ता राती भवति, दोचे छम्मासे अस्थि अट्ठारसमुहुत्ते दिवसे, णत्थि अट्ठारसमुहुत्ता राती, अत्थि दुवालसमुहत्ते दिवसे भवति पढने छम्मासे, दोबे छम्मासे णत्थि पण्णरसमुह ते दिवसे भवति, णत्थि पण्णरसमुहुत्ता राती भवति, तत्थ णं कं हेतुं वदेखा ?, ता अयण्णं जंबुद्दीवे २ सङ्घदीवसमुद्दाणं सङ्घभंतराए जाब विसेसाहिए परिक्वेवेणं पण्णसे, ता जता णं सूरिए सबभंतरमंडलं उचसंकमित्ता चारं चरति तदा णं उत्तमक पत्ते उक्कोसए अट्ठारसमुहते दिवसे भवति, जहण्णिया दुवालसमुत्ता राती भवति, से For Pale Only ~27~ १ प्राभृते १ प्राभूतप्राभृर्त ॥ ११ ॥
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy