SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [११] दीप अनुक्रम [२१] सूर्यप्रज्ञ सिवृत्तिः ( मल० ) प्राभृत [१] मुनि दीपरत्नसागरेण संकलित. सूर्यप्रज्ञप्ति" - उपांगसूत्र - ५ ( मूलं + वृत्तिः) प्राभृतप्राभृत [१], मूलं [११] आगमसूत्र [१६], उपांग सूत्र [५] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीत वृत्तिः ॥ १२ ॥ दोचंसि अहोरन्तंसि बाहिरं तवं मंडल उवसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिरं तचं मंडल उवसंक्रमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ता राती भवति चाहिं एगट्टिभागमुहुत्तेहिं ऊणा, दुवालसमु2 हुत्ते दिवसे भवति चाहिँ एगट्टिभागमुहुत्तेहिं अहिए। एवं खलु एतेणुवाएणं पविसमाणे सूरिए तदाणं४ तरातो तथाणंतरं मंडलातो मंडलं संक्रममाणे दो दो एगट्टिभागमुहुत्ते एगमेगे मंडले रतणिखेत्तस्स णिबुडेमाणे २ दिवसखेत्तस्स अभिवमाणे २ समंतरं मंडल उवसंकमित्ता चारं चरति, ता जया णं सूरिए सदबाहिराओ मंडलाओ सकभंतरं मंडलं उवसंकमित्ता चारं चरति तदा णं सबवाहिरं मंडलं पणिघाय एगेणं तेसीएणं राईदियसतेणं तिन्नि छावट्टे एगट्टिभागमुत्तसते रयणिखेत्तस्स निवुद्वित्ता दिवस खेप्सस्स अभिवह्नित्ता चारं चरति तथा णं उत्तमकट्टपत्ते उक्कोस अट्ठारसमुहसे दिवसे भवति, जहणिया दुबालसमुहुत्ता राती भवति, एस णं दोचे छम्मा से एस णं दुच्चस्स छम्मासस्स पज्जवसाणे, एस णं आदिचे संच्छरे एस णं आदिबस्स संचच्छरस्स पज्जवसाणे, इति खलु तस्सेवं आदिचस्स संवच्छरस्स सहं अट्ठारसमुत्ते दिवसे भवति, सहं अट्ठारसमुत्ता राती भवति, सई दुवालसमुत्ता राती भवति, पढमे छम्मासे अस्थि अट्ठारसमुहुत्ते दिवसे अत्थि दुबालसमुहुप्ते दिवसे नत्थि दुबालसमुत्ता राई अस्थि दुवालसमुत्ता राई नत्थि दुवालसमुत्ते दिवसे भवति, पढमे वा छम्मासे णत्थि पण्णरसमुहन्ते दिवसे भवति, णत्थि पण्णरस मुहुत्ता Education International For Penal Use Only ~ 29~ १ माभूते १ प्राभृत प्राभृतं ॥ १२ ॥
SR No.004116
Book TitleAagam 16 SOORYA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages600
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_suryapragnapti
File Size128 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy